SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ सतमः सर्गः टिप्पणी-शीतरुचा = शीता रुक् यस्य स शीतरुक् (बहु० ), तेन / स्फुटस्फुरद्भङ्गकचच्छलेन = स्फुरन् भङ्गः (पराजयः कौटिल्यं वा) येषां ते ( बह० ) / स्फुटं स्फुरद्भङ्गाः ( सुप्पा० ) / स्फुटस्फुरद्भङ्गाश्च ते कचाः ( क० धा० ), तेषां छलं, तेन (ष० त०)। तिरस्कृत, उत्साह भग्न होनेसे पृष्ठभागमें बांधा जाकर रहता है। यह अभिप्राय है / इस पद्यमें रूपक, कैतवाऽपह्न ति और प्रतीयमानोत्प्रेक्षा इनके अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 21 // अस्याः कचानां शिखिनश्च किनुविधि कलापो विमतेरगाताम् / तेनाध्यमेभिः किमपूजि पुष्परमत्सि बत्वा स किमचनम् // 22 // अन्वयः-अस्याः कचानां शिखिनः कलापी विमतेः विधिम् अगातां किनु / तेन अयम् एभिः पुष्पः अपूजि किम् ? सः अर्धचन्द्रं दत्त्वा अभत्सि किम्? // 22 // व्याख्या--अस्याः = दमयन्त्याः, कचानां केशानां, शिखिनः = मयूरस्य, कलापौ = केशपाश-बहभारी, विमतेः = मिथो विवादाढेतोः, विधि - ब्रह्माणम्, अगातां किन्नु - अगमतां किन्नु, स्वतारतम्यनिर्णयाऽर्थमिति शेषः / तेन = विधिना, अयं = दमयन्तीकेशपाशः, एभिः = अतिसमीपवर्तिभिः, पुष्पः = कुसुमः, अपूजि किं = पूजितः किं, महतः पूज्यत्वादिति भावः / सः = शिखिकलापः, अर्द्धचन्द्रं = चन्द्रकं गलहस्तं च, दत्वा = वितीर्य, अभत्सि किम् ? - भत्सितः कि?, महाजनद्वेषिणो नीचस्य दण्डनीयत्वादिति भावः / शिखिकलापस्य चन्द्रकवत्त्वं केशपाशस्य पुष्पवत्त्वं ब्रह्मदत्तं शाश्वतमिति भावः // 22 // अनुवादः -दमयन्तीका केशकलाप और मयूरका पिच्छभार विवाद होनेसे ब्रह्माजीके पास गये क्या ? ब्रह्माजीने दमयन्तीके केशपाश की इन फूलोंसे पूजा की है क्या ? मयूरके पिच्छभारको अर्द्धचन्द्र ( चन्द्रक और गलहस्त ) देकर भर्त्सना की है क्या ? // 22 // टिप्पणी-कलापो = "कलापौ भूषणे बर्हे तूणीरे संहतो कचे।" इत्यमरः / विमतेः = विरुद्धा चाऽसौ मतिः तस्याः (क० धा०)। अगाताम् = इण् + लुङ् + तस् / "इणो गा लुङि" इस सूत्रसे इण्के स्थानमें "गा" आदेश / अपूजि-पूज+ लुङ् ( कर्ममें )+त / अर्धचन्द्रम् = अद्ध चाऽसौः चन्द्रः, तम् (क० धा० ) / "अर्द्धचन्द्रो नखक्षते / गलहस्तो बाणभेदे कृष्णत्रिवृति तु स्त्रियाम् / " इति मेदिनी / मयूरके पंखमें चन्द्रक होना और केशपाशमें फूलोंका होना, यह ब्रह्माजी से किया गया सनातन नियम है, यह भाव है / इस पद्यमें उत्तरार्द्धकी दो
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy