SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 102 नेवधीयचरितं महाकाव्यम् अपि, कलापिना- मयूराणां, कलापः = पिच्छभारः, जितः = पराजितः / अनेकचन्द्रसहायविजेतुर्दमयन्तीकेशकलापस्य एकचन्द्रविजयस्तदुपर्यवस्थानं च किं चित्रमिति भावः // 20 // अनुवाद:-दमयन्तीके केशकलापने सदृश वा मित्रभूत एकचन्द्रवाले मुखके ऊपर जो स्थिति पायी, वह उचित है। जिस केशकलापने पंखोंमें स्थित उतने बहुतसे चन्दक ( मेचक') वाला वा स्ववर्गस्थित उतने अधिक चन्द्रवाले मयूरोंके कलापको जीत लिया // 20 // टिप्पणी कचौधः = कचानाम् ओघः (10 त०)। सपक्षकविधोः पक्षण सहितः सपक्षः ( तुल्ययोगबहु० ) / सपक्ष एको विधुः यस्य सः ( बहु०), तस्य / "तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य" इस सूत्रसे विकल्पसे पुंवद्भाव / पक्षस्थतावद्बहुचन्द्रकः = पक्षेषु तिष्ठन्तीति. पक्षस्थाः पक्ष + स्था + कः ( उपपद०)+जस्। पक्षस्थाः तावन्तः बहवः चन्द्रका यस्य सः (बहु० ), "समी चन्द्रकमेचको" इत्यमरः / चन्द्रपक्षमें-पक्षस्था बहवः चन्द्रा यस्य सः (बहु० ) "शेषाद्विभाषा" इस सूत्रसे समासान्त कप् प्रत्यय / अनेक चन्द्रसहायवालोंको जीतनेवाले दमयन्तीके केशकलापका एक चन्द्रको जीतनेमें और उसके ऊपर रहनेमें क्या आश्चर्य है ? यह अभिप्राय है / / 20 // अस्या पदास्येन पुरस्तिरश्च तिरस्कृतं शीतरघान्धकारम् / स्फुटस्फुरगङ्गकचच्छलेन तवेव पश्चाविदमस्ति बद्धम् // 21 // अन्वयः-अस्या आस्येन शीतरुचा यत् अन्धकारं पुरः तिरश्च तिरस्कृतम् / तत् एव इदं स्फुटस्फुरद्भङ्गकचच्छलेन पश्चात् बद्धम् // 21 // . व्याल्या अस्याः = दमयन्त्याः, आस्येन शीतरुचा = मुखेन एव चन्द्रेण, यत्, अन्धकार = तमः, पुरः = अने, तिरश्च = पार्श्वयोश्च, तिरस्कृतम् = अपसारितं पराजितं च / तत् अन्धकारम् एव, इदं सन्निकृष्टस्थं, स्फुटस्फुरद्भङ्गकचच्छलेन = प्रकटविलसत्पराजयचिकुरव्याजेन, पश्चात् = पृष्ठभागे, बद्धं - नद्धम् / तिरस्कृतो हि भग्नोत्साहः क्वचित्पृष्ठभागे बद्धस्तिष्ठतीति भावः // 21 // अनुवादः-दमयन्ती के मुखरूप चन्द्रने जिस अन्धकारको सामनेके और तिरछे स्थानोंमें हटाया वा परास्त किया। वही अन्धकार निकट प्रकट रूपसे प्रकाशित कुटिलता वा पराजयवाले केशोंके बहानेसे पीछे बांधा गया // 21 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy