SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ससमः सर्गः होकर "गतिस्थाघुपाभूम्यः सिचः परस्मैपदेषु" इससे सिच्का लुक् और "आतः" इस सूत्रसे 'झि' के स्थानमें जुस् आदेश / अनति = नृत+लुङ ( भावमें)+त। उपमाता= उपमातीति, उप+मा+तृच+सुः / दाता = दा+लुट् +तिप् / हम निकृष्टोंकी दमयन्तीके उत्कृष्ट अङ्गोंसे उपमा की गयी, ऐसा सोचकर चन्द्र आदि उपमान पदार्थ नृत्य करने लगे, यह तात्पर्य है / इस पद्यमें चन्द्र आदि उपमान वस्तुओंके नृत्यमें सम्बन्ध न होनेपर भी सम्बन्धका वर्णन होनेसे अतिशयोक्ति अलङ्कार है // 16 // नास्पशि वृष्टापि विमोहिकेयं दोषरशेषः स्वभियेति मन्ये / अन्येषु तैराकुलितस्तवस्यां वसत्यसापल्यसुलो गुणोधः // 17 // अन्वयः-दृष्टा अपि विमोहिका इयम् अशेषः दोषैः स्वभिया न अस्पशि इति मन्ये / तत् अन्येषु तः आकुलितः गुणोघः अस्याम् असापल्यसुखी ( सन् ) वसति // 17 // ___ व्याल्या-दृष्टा अपि = केवलम् अवलोकिता अपि, विमोहिका = विमोहकारिणी, इयं = दमयन्ती, अशेषः = समस्तरपि, दोष:-दूषणः, स्वभिया=आत्मभयेन “इयम् अस्मान् अपि मोहयिष्यतीति मत्वेति शेषः / न अस्पशिन स्पृष्टा, इति = एवं, मन्ये = जानामि / भीरवो हि भयहेतून्स्प्रष्टुमपि बिभ्यतीति भावः / तत् = तस्मात्, दोषस्पर्शाऽभावादिति भावः। अन्येषु = अपरेषु, दमयन्तीतरस्त्रीजनेष्विति भावः / तैः = दोषः, आकुलितः = पीडितः, गुणोधः = गुणसमूहः सौन्दयौदार्यादिरूप इति भावः / अस्यां = दमयन्त्याम्, असापल्यसुखी असापल्येन ( अकण्टकत्वेन ) सुखी ( हर्षयुक्तः ) सन्, वसति = वासं करोति // 17 // ___ अनुवादः केवल देखी जानेपर भी मोह करनेवाली इस दमयन्तीको समस्त दोषोंने अपनेमें भी मोह होनेका भय कर स्पर्श नहीं किया है, मैं ऐसा विचार करता हूं। इस कारणसे दमयन्तीसे भिन्न स्त्रियोंमें उन दोषोंसे पीड़ित गुणसमूह दमयन्तीमें निष्कण्टक होकर सुखपूर्वक निवास करते हैं // 17 // टिप्पणी-विमोहिका = विमोहयतीति, वि+मुह+ण्वुल+टाप्+सुः / स्वभिया = स्वस्य भीः, तया (10 त०) / अस्पशि = स्पृश+ लुङ् ( कर्ममें ) +त / मन्ये = यह उत्प्रेक्षावाचक शब्द है / मन्+लट् + त / गुणोधः = गुणानाम् ओघ: (10 त०)। असापल्यसुखी-सपत्नस्य भावः सापल्यं, सपन+ष्य+सुः, "रिपो वैरिसपत्नाऽरिद्विषवेषणदुईदः / " इत्यमरः / न
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy