SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ नेषधीयचरितं महाकाव्यम् टिप्पणी-पुराकृतिस्त्रणं-स्त्रीणां समूहः स्त्रणम्, स्त्री शब्दसे "स्त्रीपुंसाभ्यां नस्नबी भवनात्" इस सूत्रसे समूह अर्थ में नन् प्रत्यय / पुराकृती स्त्रणम् ( स० त० ) / विधातुं - वि+धा+तुमुन् / हस्तलेखः = हस्तकौशलाथं लेख: हस्तलेखः ( मध्यमपद०)। भवद्भाविपुरन्ध्रिसृष्टि: - भवन्त्यश्च भाविन्यश्च भवद्भाविन्यः ( द्वन्द्व० ) / पुरं (गेहम् ) धारयन्तीति पुरन्ध्यः , पुर-उपपदपूर्वक "धून धारणे" इस णिच् प्रत्ययाऽन्त धातुसे "संज्ञायां भृतृवृजिधारिसहितपिदमः" इस सूत्रसे खच्' "खचि ह्रस्वः" इससे ह्रस्व "षिद्गौरादिभ्यश्च" इससे डोष् और "पृषोदरादीनि यथोपदिष्टम्" इससे ह्रस्व / पुरन्ध्रिशब्द यहाँपर लक्षणासे सामान्य स्त्रीवाचक है। भवद्भाविन्यश्च ताः पुरन्ध्रयः (क० धा० ), तासां सृष्टिः (10 त०)। तज्जयजं = तासां जयः (ष० त०), तस्माज्जातं, सज्जय+जन्+3 ( उपपद०) सुः / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 15 // भन्यानि हानीरगुरेतवङ्गाखथा यथाऽनति, तथा तथा तः। अस्याधिकस्योपमायाऽपमाता दाता प्रतिष्ठा खलु तेभ्य एवं // 16 // अन्वयः-भव्यानि एतदङ्गात् यथा यथा हानी: अगुः, तथा तथा तैः अनति / उपमाता अधिकस्य अस्य उपमया तेभ्य एव प्रतिष्ठा दाता।॥ 16 // व्याख्या-भव्यानि = रम्याणि, चन्द्रादीन्युपमानवस्तूनीति भावः / एतदङ्गात् = दमयन्तीशरीराऽवयवात्, मुखादेरिति भावः / यथा यथा - येन येन प्रकारेण, हानी: - अपकर्षान, अगुः = अगमन, तथा तथा = तेन तेन प्रकारेण, तैः = चन्द्राद्युपमानैः, अनति - नृत्यं कृतं, हर्षादिति शेषः / नन्वपकर्षे कथं हर्षः ? तत्राह-अस्येति। उपमाता-उपमाकर्ता, कविरिति भावः / अधिकस्य उत्कृष्टस्य, अस्य = दमयन्त्यङ्गस्य, मुखादेरिति भावः / उपमया उपमानीकरणेन, तेभ्य एव= चन्द्रादिभ्य एव, प्रतिष्ठा = महत्त्वं, दाता - दास्यति, इति मत्त्वाऽनौति पूर्वत्र सम्बन्ध इति भावः // 16 // अनुवादः-सुन्दर चन्द्र आदि उपमान पदार्थोने दमयन्तीके मुख आदि अङ्गसे जैसे-जैसे अपकर्षाको प्राप्त किया, वैसे वैसे वे नाचने लगे। क्योंकि उपमा देनेवाला कवि उत्कृष्ट दमयन्तीके मुख आदि अङ्गकी उपमासे उन्हीं चन्द्र आदि पदार्थों को महत्त्व देंगे // 16 // टिप्पणी-एतदङ्गात् = एतस्या अंगं, तस्मात् (ष० त०)। हानीः = "ओहाक त्यागे" धातुसे "ग्लाम्लाजहातिभ्यो निर्वक्तव्यः" इससे क्तिन्का अपवाद नि प्रत्यय / अगुः = इण् धातुसे लुङ्में "इणो गा लुङि" इससे "गा" आदेश
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy