SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 48 नैषधीयचरितं महाकाव्यम् शक्त्या- अमोघा चासो शक्तिः तया (क० धा० ) / नैषधं = निषध+ अण् / विनिर्जेतुम् == वि+निर् + जि+तुमुन् / इयेष="इषु इच्छायाम्" धातुसे लिट् +तिप् / इस पद्य में उत्प्रेक्षा अलङ्कार है / / 43 // अकारि तेन श्रवणाऽतिथिर्गुणः क्षमाभुजा भीमनृपात्मजाश्रयः / तदुच्चधर्यव्ययसंहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः // 44 // अन्वयः-तेन क्षमाभुजा भीमनृपात्मजाश्रयः गुणः श्रवणाऽतिथिः अकारि, तदुच्चधैर्यव्ययसंहितेषुणा स्मरेण च स्यात्मशरासनाश्रयः गुणः श्रवणाऽतिथि: अकारि // 44 / व्याख्या -- तेन = पूर्वोक्तेन, क्षमाभुजा - राज्ञा, नलेनेत्यर्थः / भीमनपात्मजाश्रयः-दमयन्तीनिष्ठः, गुणः सौन्दर्यवैदुष्याऽऽदिः, श्रवणाऽतिथिः श्रोत्रेन्द्रियागन्तुकः, कर्णविषय इति भावः / अकारि = कृतः, नलेन दमयन्त्या गुणगणः श्रुतः इति भावः / ततः तदुच्चधैर्यव्ययसंहितेषुणा = नलोन्नतधीरताविनाशार्थ संयोजितबाणेन, स्मरेण च = कामदेवेन च, स्वात्मशरासनाश्रयः = निजदृढधनुनिष्ठः गुणः = मोर्वी, श्रवणाऽतिथिः = श्रोत्रेन्द्रियागन्तुकः, अकारि = कृतः, कामदेवेन नलविजयार्थं स्वचापारोपितो गुण आकणं कृष्ट इति भावः // 44 / / ____ अनुवाद:- महाराज नलने दमयन्तीमें रहनेवाले सौन्दर्य और वैदुष्य आदि गुणोंको अपने कानोंका अतिथि बनाया अर्थात् दमयन्तीके गुणोंको सुना / नलके उन्नत धर्यका नाश करने के लिए धनुमें बाणका सन्धान करनेवाले कामदेवने अपने दृढ़ धनु में चढ़ायी गयी प्रत्यञ्चाको कानोंतक खींचा // 44 // टिप्पणी--क्षमाभुजा=क्षमां भुनक्तीति क्षमाभुक,तेन,क्षमा+भज+क्विप / भीमनृपात्मजाश्रयः भीमश्चाऽसौ नृपः ( क९ धा० ), तस्य आत्मजा (ष० त० ) / भीमनृपात्मजा आश्रयः यस्य सः ( बहु० ) / श्रवणाऽतिथिः = श्रवणयोः अतिथि: (10 त० ) / अकारि = कृ+लुङ् ( कर्म में ) / तदुच्चधैर्यव्ययसंहितेषुणा = उच्चं च तत् धैर्यम् (क० धा० ) / उच्चधैर्यस्य व्ययः (10 त० ) / तस्य उच्चधैर्यव्ययः ( ष० त०)। संहितः इषुः येन सः (बहु० ) / तदुच्चधर्यव्ययाय संहितेषुः, तेन ( च० त०)। स्वात्मशरासनाश्रयः=आत्मनः शरासनम् ( ष० त.)। शोभनम् आत्मशरासनम् "कुगतिप्रादयः" इससे गतिसमास / स्वात्मशरासनम् आश्रयः यस्य सः ( बहु० ) / गुणः = "मौवींज्या शिञ्जिनी गुणः" इत्यमरः / श्रवणातिथिः = श्रवणयोः अतिथि: (10 त० ) / अकारि = कृ + लुङ्+त ( कर्ममें ) / इस पद्यमें “अकारि"
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy