SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः 47 अनुवाद:-नलने भी किसी समय लोगोंसे अपने सौन्दर्यके यशःसमूहरूप हारके भीतर गुम्फनके लिए सूत्रकी शोभा करनेवाले और युवकोंके धैर्यको हटानेवाले दमयन्तीके गुणगणको सुना / / 42 // टिप्पणी-लोकात् = हेतु में पञ्चमी 'लोकस्तु भवने जने' इत्यमरः / स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः = स्वस्य कान्तिः ( ष० त०) कीर्तीनां व्रजः (ष. त०)। स्वकान्तेः कीर्तिव्रजः (10 त०)। मौक्तिकानां स्रक ( प० त० ) / स्वकान्तिकीर्तिव्रज एव मोक्तिकस्रक ( रूपक० ), तस्याः। अन्तर्घटनागुणश्रियम् = अन्तः घटना (सुप्सुपा० ) / अन्तर्घटनायाः गुणः (ष० त० ), तस्य श्रीः, ताम् (10 त०)। श्रयन्तं = श्रयतीति श्रयन्, तम्, श्रि+लट् + शतृ+ अम् / युवधैर्यलोपिनं - यनां धर्यम् (ष० त० ) / युवधर्य लुम्पतीति युवधैर्यलोपी, तम् / युवधैर्य+लुप+णिनिः ( उपपद०)। गुणोत्करं = गुणानाम् उत्करः, तम् (10 त० ) / अशृणोत् = "श्रु श्रवणे" धातुसे लङ्+तिप् / इस पद्यमें रूपक अलङ्कार है // 42 // तमेव लब्ध्वाऽवसरं ततः स्मरः शरीरशोभाजयजातमत्सरः / अमोघशक्त्या निजयेव मूर्तया तया विनितुमियेष मेषधम् // 4 // अन्वयः-ततः शरीरशोभाजयजातमत्सरः स्मरः तम् एव अवसरं लब्ब्वा मूर्तया निजया अमोघशक्त्या इव तया नैषधं विनिर्जेतुम् इयेष // 43 // अथ नलस्य दमयन्त्यां रागोदयं वर्णयति-तमेवेति / ज्याल्या - ततः = अनन्तरं, नलकर्तृकदमयन्तीगुणश्रवणाऽनन्तरमिति भावः / शरीरशोभाजयजातमत्सरः - स्वदेहसौन्दयविजयोत्पन्नविषः, स्मरः = कामः, तम् एव = नलकृतदमयन्तीगुणश्रवणात्मकम् एव, अवसरं = प्रभङ्ग, लब्ध्वा = प्राप्य. मूर्तया = मूर्तिमत्या, निजया = स्वकीयया. अमोघशक्त्या इव = अकुण्ठ"सामर्थ्येन इव, तया = दमयन्त्या, करणभतयेति भावः / नैषधं 3 नलं, विनिजेतुं पराभवितुम्, इयेष-ऐच्छत्, शत्रवो रन्ध्राऽन्वेषणपरायणा भवन्तीति भावः // 43 // ___अनुवादः-तब अपने शरीरके सौन्दर्यको जीतनेसे विद्वेषसे युक्त कामदेवने उसी अवसरको पाकर मूर्तिमती अपनी सफल शक्तिके समान दमयन्तीके द्वारा ही नलको जीतने की इच्छा की / / 43 // टिप्पणी-शरीरशोभाजयजातमत्सरः - शरीरस्य शोभा (ष० त०)। तस्या जयः (ष० त०)। जात: मत्सरः यस्य सः / (बह.)। शरीरशोभाजयेन जातमत्सरः ( हेतुमें तृतीया और तृ० त०)। लब्ध्वा =लम् + क्त्वा / अमोघ
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy