________________ नैषधीयचरितं महाकाव्यम् भी दिन लम्बेसे प्रतीत होते थे, ग्रीष्म ऋतुमें भी रात्रियोंसे दीर्घताका धारण किया जाता था / / 41 // - टिप्पणी--अहो "अहो हीति विस्मये" इत्यमरः / ओकाराऽन्त निपात है, इसलिए "अहो अहोभिः" यहाँपर “ओत्" इस सूत्रसे 'अहो' पदको प्रगृह्यसंज्ञा होकर प्रकृतिभाव होनेसे पूर्वरूप नहीं हुआ। स्मरार्दितां = स्मरेण अर्दिता, ताम् (तृ० 10) / तां = "प्रति" इस पदके योगमें "अभितः परितः समया निकण हा प्रतियोगेऽपि" इससे द्वितीया हुई है / हिमाऽऽगमे = हिमस्य आगमः, तस्मिन् (ष० त०)। अहोभिः = "घस्रो दिनाऽहनी वा तु क्लीबे दिवसवासरौ।' इत्यमरः / महिमा - महतः भावः, महत्-शब्दसे “पृथ्वादिभ्य इमनिज्वा" इस सूत्रसे इमनिच् प्रत्यय, यह पुंलिङ्गी अन्द है। अतिप्रपेदे = अति+प्र+पद+ लिट् + त ( कर्ममें ) / तपर्तुपूतों = तपश्चाऽसौ ऋतु: तपत: (क० धा० ). "आद्गुणः" इससे "उरण रपरः" इसके सहकारमें अर गुण / "निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः / " इत्यमरः / तपर्तोः पूर्तिः, तस्याम् (10 त०)। विभावरीभिः="विभावरीतमस्विन्यो रजनी यामिनी तमी।" इत्यमरः / मेदसां - "मेदस्तु वपा वसा" इत्यमरः / “मेद" पदसे चरबीका बोध होता है। विभराम्बमविरे = "डुन धारणपोषणयोः" इस धातुसे कर्म में लिट् +झ, "भीह्रीमहुवां श्लुवच्च" इससे श्लुवद्भाव होनेसे द्विस्व हुआ है। इस पद्यमें पूर्वार्द्ध और उत्तरार्द्ध में दो विरोधाभास हैं, निरपेक्षतासे उनकी स्थिति होनेसे संसृष्टि अलंकार है / इस पद्यसे दमयन्तीकी निरन्तर चिन्ता और रातमें जायरण प्रतीत होता है // 41 // साम्प्रतं नलस्यापि दमयन्त्यामनुरागं सूचतिस्वकान्तिकोतिव्रजमौक्तिकलजः भयन्तमन्तघटनागुणभियम् / / कदाचिवस्या युवर्ष यलोपिनं नलोऽपि लोकादशृणोद गुणोत्करम् // 42 // अन्वयः--नलः अपि कदाचित् लोकात् स्वकान्तिकीर्तिव्रजमोक्तिकस्रजः अन्तर्घटनागुणप्रियं श्रयन्तं युवधर्यलोपिनम् अस्या गुणोत्करम् अशृणोत / / 42 / / व्याख्या--नल: अपि = नैषधः अपि, कदाचित् = जातुचित्, लोकात = जनात्, स्वकान्तिकीर्तिप्रजमौक्ति कस्रजः = आत्मसोन्दर्ययशःसमूहमुक्तामालायाः, अन्तर्घटनागुणश्रियम् = अभ्यन्तरगुम्फनसूयाभां, श्रयन्तम् = आश्रयन्तं, यूवधर्यलोपिनं = तरुणधीरत्वनाशकम, अस्याः= दमयन्त्याः , गुणोत्करं - सौन्दर्यसोशील्यादिगुणसमूहम्, अशृणोत् = श्रुतवान् // 42 //