SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः युगलात्, बाह्येन्द्रियमोनमुद्रितात् = बहिरिन्द्रियाऽव्यापारनिमीरितात्, हृदः अपि - मनसः अपि, संगोप्य सम्यग् गोपयित्वा, कदाऽपि = कस्मिन्नपि काले, अवीखित:= अदृष्टः, अस्याः = दमयन्याः , महत् =महत्वपूर्ण, रहस्यं = गोपनीय वस्तु, सः = पूर्वोक्तः, महीपतिः राजा नल इत्यर्थः / अदर्शि = दर्शितः // 40 // ___अनुवाद--नींदसे मूदे गये दो नेत्रसे बाह्य इन्द्रियके व्यापारभावसे निष्क्रिय अन्त:करण (मन) से भी छिपाकर कभी भी नहीं देखे गये इन (दमयन्ती) के अत्यन्त गोपनीय महाराज नलको निद्राने दमयन्तीको दिखाया // 40 // टिप्पणी-निमीलितात् = नि+मील+क्तः ( कर्ममें ) / अक्षियुगात् = अमोः युगं, तस्मात् (ष० त०) / बाह्येन्द्रियमौनमुद्रितात् = बहिर्मवानि बाह्यानि, बहिस् शब्दसे "बहिषष्टिलोपो यञ्च" इस सूत्रसे यन् प्रत्यय और 'टि' (इस्) का लोप हुआ है / बाह्यानि च तानि इन्द्रियाणि (क० धा०) / मुनेर्भावो मौनम्, 'मुनि' शब्दसे "इगन्ताच्च लघुपूर्वात्" इस सूत्रसे अण् प्रत्यय / बाह्येन्द्रियाणां मौनम् (10 त०), तेन मुद्रितं, तस्मात् (तृ० त० ) / हृदः="चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः / " इत्यमरः / संगोप्य = सम्-उपसर्गपूर्वक "गुपूरक्षणे" धातुसे 'क्त्वा' के स्थानमें ल्यप् / अवीक्षितः=न वीक्षितः (नञ्०) / रहस्यं = रहसि भवं, रहस्-शब्दसे "तत्र भवः' इस सूत्रसे यत् / महीपतिः = मह्याः पतिः (10 त०)। अदर्शि = दृश् + णिच् + लुङ॥ 40 // अहो ! अहोभिर्महिमा हिमागमेऽप्यतिप्रपेदे प्रति तां स्मराऽविताम् / तपतुंपूर्तावपि मेक्सां भरा विभावरीभिविभराम्बभूविरे // 41 // अन्वयः- अहो ! स्मराऽदितां तां प्रति हिमागमे अपि अहोभिः महिमा अतिअपेदे, तपतुंपूर्ती अपि विभावरीभिः मेदसां भरा बिभराम्बभूविरे // 41 // 1 व्याख्या -अहो = आश्चर्यम्, स्मराऽर्दितां = कामपीडितां, तां प्रतिदमयन्ती प्रति, हिमागमे अपि / हेमन्ते अपि = अहोभिः = दिनः, महिमा महत्त्वं, यमिति भावः / अतिप्रपेदे = अतिशयेन प्राप्तः, तपर्तुपूर्ती अपि = ग्रीष्मर्तुपूरणे अपि, विभावरीभिः = रात्रिभिः, मेदसां = वसानों, भराः = अतिशयाः, दैर्घ्यरूपा इति भावः / बिभराम्बभविरे = धृताः / हेमन्ते दिनानि ह्रस्वानि, श्रीष्मे रात्रयो ह्रस्वा भवन्ति परं नलवियोगपीडिताया दमयन्त्याः कृते हेमन्ते दिनानि दीर्घाणि, ग्रीष्मौ रायो दीर्घरूपाः प्रतीयन्ते स्मेति भावः // 41 // . अनुवादः--आश्चर्य है ! कामदेवसे पीडित दमयन्तीके लिए हेमन्त ऋतुमें
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy