________________ नैषधीयचरितं महाकाव्यम् ___ व्याख्या-हारिद्रनिभप्रभा =हरिद्रारक्तवस्त्रकान्तिः, पीतवर्णेति भावः / इयं - दमयन्ती, जम्बूनद्याः = मेरुपार्श्ववाहिन्या नद्याः, जम्बालजालात् = पङ्कराशेः, जम्बूनदत्वादिति भावः / न आकषि किंन कृष्टा किम् ?, ( अकर्षि एव ), यत् = यस्मात्, अत्र= अस्यां, दमयन्त्याम्, अङ्गयुग्मस्य = अवयवद्वयस्य, सङ्गचिह्न = सन्धानलाञ्छनं, दन्तुरता अपि = निम्नोन्नतता अपि, न उन्नीयते = न तय॑ते // 13 // ___ अनुवादः- हल्दीसे रंगे गये वस्त्र के समान कान्तिवाली ( पीतवर्णवाली ) यह दमयन्ती जम्बूनदी ( सुमेरु पर्वतसे बहनेवाली नदी ) के पङ्कसमूहसे नहीं निकाली गयी है क्या ? (निकाली गयी है), क्योंकि इसमें दो अङ्गोंके सन्धानका चिहन और ऊँचाई-नीचाई भी नहीं जानी जाती है // 13 // टिप्पणी-हारिद्रनिभप्रभा = हरिद्रया रक्तं वस्त्रं हारिद्रम्, हरिद्रा शब्दसे "हरिद्रामहारजनाभ्यामञ्" इस वार्तिकसे अन् प्रत्यय / हारिद्रेण सदृशी हारिद्रनिभा (तृ० त०), सा प्रभा यस्याः सा ( बहु०)। जम्बूनद्याः = जम्बूश्चाऽसौ नदी (क० धा० ), तस्याः / सुमेरुपर्वतसे बहनेवाली जम्बू नदीमें बड़े-बड़े जम्बूफलोंके रससे जाम्बूनद नामक उत्कृष्ट सुवर्ण उत्पन्न होता है, ऐसा श्रीमद्भागवतमें वर्णन पाया जाता है। जम्बालजालात् = जम्बालानां जालं, तस्मात् (ष० त०), "निषद्वरस्तु जम्बाल: पङ्कोऽस्त्री शादकर्दमौ।" इत्यमरः / अकर्षि = कृष+ लुङ् ( कर्ममें)+त। जम्बू नदीके पङ्कसमूहके जाम्बूनद ( सुवर्ण ) होनेसे उसी पङ्कसमूहसे यह दमयन्ती निकाली गई है क्या ? ऐसी उत्प्रेक्षा करते हैं / अङ्गयुग्मस्य = अङ्गयोयुग्मं, तरय (ष० त०) / सङ्ग. चिहनं = सङ्गस्य चिहनम् (10 त०), दन्तुरता = दन्तुरस्य भावः, दन्तुर+ तल् + टाप् / "दन्तुरस्तुन्नतरदे तथोरन्नताऽनते त्रिषु / " इति मेदिनी। उन्नीयते = उद्+नी+लट् (कर्ममें )+त। जम्बू नदीके सुवर्णपङ्कसे निकलनेके कारण सुवर्णमय होनेसे दमयन्तीके दो अङ्गोंकी सन्धि और ऊंचाई-नीचाई परिलक्षित नहीं होती है, यह तात्पर्य है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 13 // सत्येव साम्ये सवृशावशेषाद् गुणाऽन्तरेणोच्चकृषे यदङ्गः। अस्यास्ततः स्यात्तुलनाऽपि नाम वस्तुत्वमीषामुपमाऽवमानः॥१४:। अन्वयः--यत् अस्या अङ्गः साम्ये सति एव अशेषात् सदृशात् गुणाऽन्तरेण उच्चकृषे। ततः तुलना अपि स्यात् नाम ? वस्तु तु अमीषाम् उपमावमानः // 14 //