________________ लामः सर्गः . "उच्चैः स्तनता घनेन" यहाँपर शब्दश्लेष है। उससे उत्थापित भैमीमें शृंगारतरङ्गिणी ( नदी ) त्वकी उत्प्रेक्षा है, इस प्रकार सङ्कर अलङ्कार है // 11 // अस्यां वपुष्यूहविधानविद्या किं छोतयामास नवामवाप्ताम् / प्रत्यङ्गसङ्गस्फुटलग्पभूमा लावण्यसीमा यदिमामुपास्ते // 12 // अन्वयः- ( ब्रह्मा ) अवाप्तां नवां वपुर्वृहविधानविद्याम् अस्यां द्योतयामास किम् ? यत् प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा इमाम् उपास्ते // 12 // ___ व्याख्या - ( ब्रह्मा = विधाता) सामर्थ्यादध्याहृतोऽर्थः / अवाप्तां = प्राप्तां, सम्यगभ्यस्तामिति भावः / नवां = नूतनाम्, असामान्यामिति भावः / वपुर्वृहविधानविद्यां = देहसमूहनिर्माणशास्त्रम्, अस्यां = दमयन्त्यां, द्योतयामास किं = प्रकाशयामास किम् ? यत् = यस्मात् कारणात्, प्रत्यङ्गसङ्गस्फुटलब्धभूमा = प्रत्यवयवसम्बन्धव्यक्तप्राप्तविस्तारा, लावण्यसीमा = सौन्दर्यकाष्ठा, इमां = दमयन्तीम्, उपास्ते = सेवते, अस्यामेव वर्तत इति भावः // 12 // ___अनुवादः-( ब्रह्माजीने ) अच्छी तरहसे अभ्यस्त नई ( असाधारण ) देहसमूहकी रचना करनेवाली विद्याको दमयन्तीमें ही प्रकाशित किया है क्या ? जो कि प्रत्येक अङ्गमें सम्बन्धसे स्फुट रूपसे विस्तारको प्राप्त करनेवाली लावण्यकी सीमा इस ( दमयन्ती) की सेवा कर रही है // 12 // - टिप्पणी-वपुर्वृहविधानविद्यां = वपुषां व्यूहः (10 त० ), तस्य विधानं (ष० त० ), तस्य विद्या, ताम् (10 त०)। द्योतयामास = द्युत+णिच् + लिट् + तिप् (णल् ) / प्रत्यङ्गसङ्गस्फुटलब्धभूमा = अङ्गम् अङ्गम् प्रति प्रत्यङ्गम् (अव्ययी०) / तस्मिन् सङ्गः (स० त०) / स्फुटं लब्धः ( सुप्सुपा० ) / बहो वो भूमा बहु + इमनिच्, "बहोर्लोपो भू च बहो" इस सूत्रसे इमनिचका लोप और 'बहु' के स्थानमें "भू" आदेश / स्फुटलब्धो भूमा यया सा (बहु० ) / प्रत्यङ्गसङ्गेन स्फुटलब्धभूमा ( तृ० त० ) / लावण्यसीमा = लावण्यस्य सीमा (प० त०)। उपास्ते = उप+आस् + लट् ( त ) / इस पद्य में उत्प्रेक्षा अलङ्कार है / इन्द्रवज्रा छन्द है // 12 // जम्बालजालाकिमर्षि जम्बूनद्या न हारिनिभप्रभेयम् / / अध्यङ्गयुग्मस्य न सङ्गचिह्नमुन्नीयते वन्तुरता यदत्र // 13 // अन्वयः-हारिद्रनिभप्रभा इयं जम्बून द्या जम्बालजालात् न अकर्षि किं ? यत् अत्र अङ्गयुग्मस्य सङ्गचिह्न दन्तुरता अपि न उन्नीयते // 13 //