________________ नैषधीयचरितं महाकाव्यम् निर्माणका प्रसिद्ध ब्रह्माके साथ सम्बन्ध होनेपर भी असम्बन्धकी उक्तिसे एक और मन्मथ आदिका सम्बन्ध न होनेपर भी संभावनासे उनके सम्बन्धकी उक्तिसे दूसरा अतिशयोक्ति अलङ्कार है। उपेन्द्रवज्रा छन्द है // 10 // . . तरङ्गिणी भूमिभृतः प्रभूता जानामि शृङ्गाररसस्य सेयम्।। लावण्यपुरोऽजनि यौवनेन यस्यां तथोच्चस्तनता धनेन // 11 // अन्वयः-सा इयं भूमिभृतः प्रभूता शृङ्गाररसस्य तरङ्गिणी (इति) जानामि / ( तथा हि ) यस्यां तथा उच्चैःस्तनता घनेन यौवनेन इव उच्चैःस्तनता घनेन लावण्यपूरः अजनि // 11 // व्याल्या-सा = प्रसिद्धा, इयं = सन्निकृष्टस्था, दमयन्तीति भावः / भूमिभृतः = भूमिभृतः (भीमभूभर्तुः ) एव भूमिभृतः ( भूधरात् = पर्वतादिति भावः ), प्रभूता = संभूता, शृङ्गारसस्य = आदिरसस्य, तरङ्गिणी नदी, ( इति ) जानामि = जाने / तथा घनेन = सान्द्रेण, यौवनेन = तारुण्येन, उच्चःस्तनता = उन्नतकुचता, तथा घनेन = सान्द्रेण, यौवनेन = तरुण्येन, इव, उच्चैः = तारं, स्तनता = गर्जता, धनेन = मेघेन, लावण्यपूरः = सौन्दर्यप्रवाहः, अजनि - जातः // 11 // ___ अनुवादः-प्रसिद्ध ये दमयन्ती राजा भीमरूप पर्वतसे उत्पन्न शृङ्गाररतकी नदी हैं, मैं ऐसा जानता हूँ। जिन दमयन्तीमें उत्पन्न कुचका भाव गाढ़ यौवनके समान ऊँचा गर्जन करनेवाले मेघसे सौन्दर्यका प्रवाह उत्पन्न हुआ // 11 // टिप्पणी-भूमिभूतः=भूमिं बिभर्तीति भूमिभृत्, तस्मात्, भूमि+भृ+ क्विप् ( उपपद०), ङसिः / भूमिभृतः (भीमभूपालात् ) एव भूमिभृतः ( पर्वतात् ) इस प्रकार यहाँ श्लिष्ट (श्लेषयुक्त) रूपक है। "भूमिभृतः" यहाँपर "भुवः प्रभवः" इस सूत्रसे अपादान संज्ञा होनेसे पञ्चमी हुई है / शृङ्गाररसस्य%3D शृङ्गारश्चासौ रसः, तस्य (क० धा० ) / जानामि - ज्ञा + लट् + मिप्, उत्प्रक्षा अलङ्कार है। उच्चःस्तनता उच्चः ( उन्नती ) स्तनौ यस्याः सा उच्चैःस्तना, तस्या भावः, उच्चैःस्तना + तल् + टाप् + सुः / स्तनता = स्तनतीति स्तनन्, तेन, “स्तन ( गदो ) देवशब्दे" इस धातुसे लट् (शतृ)+ टा / घनेन="घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे।" इत्यमरः / लावण्यपूरःलावण्यस्य पूरः (10 त० ) / अनि = जन+लुङ ( कर्ममें ) + त / यौवन ( जवानी ) से लावण्य बढ़ता है, यह प्रसिद्ध है। नदीका प्रवाह मेघसे वृष्टिके कारण बढ़ता है, यह भी प्रख्यात है / यौवनने घनेन यहाँपर व्यस्त रूपक है /