SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ सतमः सर्गः स्वनेत्रयोः, प्रेयसी = दमयन्ती, तस्याः = प्रेयस्याः, आलिकुलं च = सखीवर्ग च, यथाकामम् = इच्छाऽनुसारम्, उपहृत्य = उपहारीकृत्य, यथेच्छं दृष्ट्वेति भावः / प्रमोदाऽद्भुतसंभृतेन = हर्षाऽश्चर्यपरिपूर्णेन, मनसा = चित्तेन, इद = वक्ष्यमाणं, जगाद = उवाच, स्वगतमिति शेषः // 9 // अनुवादः-तब महाराज नलने अपने नेत्रोंके लिए प्रियतमा दमयन्ती और उनकी सखियोंको भी इच्छाके अनुसार उपहार बनाकर हर्ष और आश्चर्यसे परिपूर्ण मनसे ऐसा कहा // 9 // ___ टिप्पणी-महीमहेन्द्र: महांश्चाऽसौ इन्द्रः (क० धा० ), मह्याः महेन्द्रः (ष० त० ) / प्रेयसी = प्रिय +ईयसुन्+ डीप्+अम् / आलिकुलम् = आलीनां कुलं, तत् (10 त०)। यथाकामं = काममनतिक्रम्य, ( अव्ययीभाव ) / उपहृत्य = उप + हृन् + क्त्वा ( ल्यप् ) / प्रमोदाद्भुतसंभृतेन = प्रमोदश्च अद्भुतं च प्रमोदाऽद्भुते ( द्वन्द्व ) ताभ्यां संभृतं, तेन ( तृ० त० ) / जगाद = गद्+लिट् +तिप् // 9 // पदे विषातुर्यवि मन्मयो वा ममाभिषिच्येत मनोरयो वा। . तदा घटेताऽपि न वा तदेतत्प्रतिप्रतीकाभतरूपशिल्पम् // 10 // अन्वयः-विधातुः पदे मन्मथो वा मम मनोरथः अभिषिच्येत यदि ? तदाऽपि - तत् एतत् प्रतिप्रतीकाऽद्भुतरूपशिल्पं पटेत अपि न वा ( घटेत ) // 10 // व्याख्या-विधातुः - ब्रह्मदेवस्य पदे = स्थाने, मन्मथः = कामदेवः, वा = अथ वा, मम मनोरथः = अभिलाषः, अभिषिच्येत यदि = अभिषिक्तः क्रियेत चेत्, तदाऽपि = तयपि, तत् = प्रसिद्धम्, एतत् = अतिसमीपति, प्रतिप्रतीकाऽद्भुतरूपशिल्पं - प्रत्यवयवाऽपूर्वाऽऽकारनिर्माणं, घटेत अपि = सम्पद्येत अपि, न वा घटेत = नो वा संम्पोत // 10 // अनुवादः ब्रह्माजीके स्थानमें कामदेव वा मेरा मनोरथ अभिषिक्त हो जाय तो भी प्रसिद्ध इस प्रत्येक अवयवके अपूर्व आकारों की रचना होगी वा नहीं होगी, इसमें सन्देह है // 10 // टिप्पणी-अभिषिच्येत = अभि विच+लिङ् ( कर्ममें )+त / प्रतिप्रती च तत् रूपशिल्पम् ( क० धा० ) / प्रतिप्रतीकम् अद्भुतरूपशिल्पम् (सुप्सुपा० ) / घटेत-घट+विधिलिङ् ( संभावनामें )+त / इस पद्यमें भैमी के आकार
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy