________________ नैषधीयचरितं महाकाव्यम् अनुवादः-नलके नेत्र दमयन्तीके मुखरूप चन्द्रके अमृतमें डूब गये हैं क्या ? उसके दोनों स्तनोंके भीतर लग गये हैं क्या ? अत्यन्त कृश दमयन्तीके मध्यभाग ( कमर ) को मानों गिरनेके भयसे बहुत कालमें छोड़े हुए हैं क्या ? // 5 // टिप्पणी-तन्मुखेन्दोः मुखम् एव इन्दुः, तस्य ( रूपक० ) / मग्ना-मस्ज+ क्तः+टाप् + सुः / तत्कुचयोः = तस्याः कुचो, तयोः (10 त० ), ऋशीयः = अतिशयेन कृशं क्रशीयः, तत् कृश+ इयसुन + अम्, "र ऋतो हलादेलंघो:" इस सूत्रसे ऋके स्थानमें 'र' भाव। तन्मध्यं = तस्या मध्यं, तत् (10 त०), अमुञ्चत = मुच् + लङ+त / इस पद्यमें सजातीय तीन उत्प्रेक्षाओंकी निरपेक्ष रूपसे स्थिति होनेसे संसृष्टि है // 5 // प्रियाऽङ्गपान्था कुचयोनिवृत्य निवृत्य लोला नलदग्भ्रमन्ती / बभोतमां तन्मगनाभिलेपतमःसमासावितदिग्भ्रमेव // 6 // अन्वयः-प्रियाऽङ्गपान्था लोला नलदृक कुचयोः निवृत्य भ्रमन्ती तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमा इव बभौतमाम् / / 6 // व्याख्या-प्रियाऽङ्गपान्था = दमयन्त्यवयवनित्यपथिकी, अत एव लोलासतृष्णा, नलदृक्नलदृष्टि:, कुचयोः = स्तनयोः, निवृत्य = परावृत्य, भ्रमन्ती सञ्चरन्ती, तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमा इव = कुचकस्तूरिकालेपना:न्धकारप्राप्तदिङ्मोहा इव, बभौतमाम् =अतिशयेन शुशुभे // 6 // ___ अनुवाद:-दमयन्तीके अङ्गोंके पथिक तृष्णायुक्त नलके नेत्र, दमयन्तीके स्तनोंपर बारम्बार लौटकर भ्रमण करते हुए स्तनोंमें कस्तूरीके लेपरूप अन्धकारसे दिग्" को पाये हुएके समान अत्यन्त शोभित हुए // 6 // _ टिप्पणी----प्रियाऽङ्गपान्था = पन्थानं नित्यं गच्छतीति पान्था, 'पथिन् शब्दसे “पन्थो ण नित्यम्" इस सूत्रसे ण प्रत्यय और “पन्थ" आदेश और स्त्रीत्वविवक्षामें टाप् प्रत्यय / “अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि / " इत्यमरः / प्रियाया अङ्गाऽनि (10 त० ), तेषु पान्था ( स० त० ) / लोला= "लोलश्चलसतृष्णयोः” इत्यमरः / नलदृक् = नलस्य दृक् (10 त० ) / निवृत्य = नि+ वृत् + क्त्वा ( ल्यप् ) / भ्रमन्ती = भ्रम+ लट् (शतृ)+ डीप् + सुः / तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमा = मृगनाभेः लेपः ( ष० त०) तयोः ( कुचयोः ) मृगनाभिलेपः ( स० त०), स एव तमः ( रूपक० ) / दिक्षु भ्रमः ( स० त० ) / समासादितो दिग्भ्रमो यया सा ( बहु०)।