________________ 88 नेवधीयचरितं महाकाव्यम् व्याख्या-असी = नलः, अस्याः = दमयन्त्याः , रोमाऽने एव = लोमाऽग्रमात्रे, अग्रनिरीक्षिते = प्रथम दृष्टे सति, ब्रह्माऽद्वयस्य = ब्रह्माऽद्वितीयवस्तुनः, प्रमोदम् = आनन्दम्, अन्वभवत् = अनुभूतवान् / अथ = रोमाऽप्रदर्शनाऽनन्तरं, तदशेषदृष्टौ = रोमसमस्तभागदर्शने सति, तथा तेनैव प्रकारेण, स्मराऽद्व तमुदं= कामाऽद्वितीयवस्त्वानन्दम्, अन्वभवत् == अनुभूतवान् / इत्थम् = अनेन प्रकारेण, औचिती = औचित्यं, कारणाऽनुरूपं कार्यजन्म उचितमेवेत्यर्थः // 3 // अनुवादः-नलने दमयन्तीके रोमके अग्रभागको ही पहले देखनेपर ब्रह्मरूप अद्वितीय वस्तुके आनन्दका अनुभव किया। तदनन्तर दमयन्तीके रोमके समस्त भागका दर्शन करनेपर उसी तरह कामदेवरूप अद्वितीय वस्तुके आनन्दका अनुभव किया। इस प्रकारसे औचित्य है / ( कारण के अनुरूप कार्यकी उत्पत्ति उचित ही है) // 3 // ___ टिप्पणी-रोमाऽग्रे रोम्णः अन, तस्मिन् (10 त० ), अग्रनिरीक्षिते = अग्रे निरीक्षितं, तस्मिन् (स० त०), ब्रह्माऽद्वयस्य अविद्यमानम् द्वयं (द्वितीयम्) यस्य तत् अद्वयम् ( अद्वैतम् ), नब्बहु० / ब्रह्म एव अद्वयं, तस्य ( रूपक० ) / अन्वभवत् = अनु+भू+ल+तिप् / भू धातुके अकर्मक होनेपर भी "अनु" उपसर्गके योगसे अर्थान्तर होनेसे सकर्मकता / आनन्दका बह्मसे भेद न होनेपर भी उपचारसे भेदका व्यवहार है। तदशेषदृष्टौ = तस्य ( रोम्णः ) अशेषाः ( समस्तभागा: ), ष० त०। तेषां दृष्टिः, तस्याम् ( ष० त०)। स्मराऽद्धतमुदं = द्वयोर्भावो द्विता, (द्वि+तल् + टाप् + सुः ) . द्विता एव द्वैतम्, "प्रज्ञादिभ्यश्च" इस सूत्रसे स्वार्थ में अण, द्विता+अण् + सुः / द्वतस्य अभावः अद्वतम्, अर्थाभावमें अव्ययीभाव / स्मर एव अद्वतम् ( रूपक० ) / तस्य मुत्, ताम् (10 त० ) / यहाँपर ब्रह्मानन्दसे स्मरानन्द अधिक है, यह विवक्षित है। रोम भी उसके अग्र भागसे अधिक है,वहाँ जैसे अल्पदर्शनसे अल्प आनन्द और अधिक दर्शनसे अधिक आनन्द होता है, यह तथा शब्दका अर्थ है / इस पद्य में ब्रह्मानन्द और स्मरानन्दका नलरूप एक आधारमें क्रमसे स्थिति होनेसे पर्याय अलङ्कार है / उपजाति छन्द है // 3 // . बेलामतिक्रम्म चिरं मखेन्दोरालोकपीयषरसेन तस्याः / नलस्यं रागाऽम्बुनिषो विवृद्ध तुङ्गो कुचावात्रयति स्म दृष्टिः // 4 // अन्वयः- नलस्य दृष्टिः तस्या मुखेन्दोः आलोकपीयूषरसेव रागाऽम्बुनिधी चिरं बेलाम् अतिक्रम्य विवृद्धे तुङ्गी कुचौ आश्रयतिस्म // 4 //