________________ षष्ठः सर्गः तन्महाकाव्ये = श्रीहर्षमहाकाव्ये, चारुणि = मनोहरे, नैषधीयचरिते, भास्वरः = प्रकाशशीलः षष्ठः = षण्णां पूरणः, सर्गः = अध्यायः, अगमत् = गतः, समाप्त इत्यर्थः // 113 // अनुवादः-श्रेष्ठ पण्डितोंकी श्रेणीके मुकुटके अलङ्कार हीरेके समान श्रीहीर और मामल्लदेवीने इन्द्रियसमूहको जीतनेवाले जिस श्रीहर्ष नामके पुत्रको उत्पन्न किया / सहोदर (एककर्तृक) खण्डनखण्डखाद्यसे भी संघर्षण सहनेवाले उनके महाकाव्य मनोहर नैषधीयचरितमें प्रकाशशील छठवां सर्ग गया ( समाप्त हुआ ) // 113 // टिप्पणी-( संक्षेपसे करते हैं ) / सहजात् = सह जायते इति सहजः, तस्मिन्, सह+जन्++ ङसि / खण्डनखण्डतः = "नामैकदेशे नामग्रहणम्" इस उक्तिके अनुसार यहाँ पर खण्डनखण्डखाद्यके लिए "खण्डनखण्ड" पदका प्रयोग है / खण्डनखण्डात् इति खण्डनखण्डतः, खण्डनखण्ड + तसिः / क्षोदक्षमे = क्षोदेक्षम, तस्मिन् ( स० त०) भास्वरः = भास् + वरच+सुः / षष्ठः = षण्णां पूरणः, षष् + डट् + थुक् + सुः / अगमत् = गम् + लु+ तिप् // 113 // , इति श्रीशेषराजशर्मप्रणीतचन्द्रकलाभिख्यव्याख्योपेते नैषधीयचरिते षष्ठः सर्गः। ॐ तत्सत् /