SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ पळः सर्गः टिप्पणी-आलभसे = आङ्+लभ+लट् +थास् / मन्तुम् = अपराधम्, "आगोऽपराधो मन्तुश्च" इत्यमरः / सतीव्रतः-सत्या व्रतानि, तैः (षत०)। माणितास्मि="मृजू शुद्धौ" धातुसे लुट् + मिप् / “मृजेवृद्धिः" इस सूत्रसे वद्धि // 110 // इत्थं पुनर्वागवकाशनाशान्महेन्द्रवृत्यामवयातवत्याम् / विवेश लोलं हत्यं नलस्य जीवः पुनः भोवमिव प्रबोषः // 111 // अन्वयः-इत्थं पुनः वागवकाशनाशात् इन्द्रदूत्याम् अवयातवत्यां नलस्य जीवः लोलं हृदयं क्षीबं प्रबोध इव पुनः विवेश / / 111 // व्याख्या-इत्थम् = अनेन प्रकारेण, पुनः= भूयः, वागवकाशनाशात्-वचनस्थाननिवृत्तः, इन्द्रदूत्यां%3D देवेन्द्रशम्भल्याम्, अवयातवत्यांगतायां, नलस्यनैषधस्य, जीवःप्राणः, लोलं = चञ्चलं, हृदयम् = अन्तःकरणं क्षीब = मत्तं, प्रबोध इव = विवेक इव, पुनः = भूयः, विवेश = प्रविष्टः // 111 // अनुवाद-इस प्रकार फिर बोलनेके अवकाशके न रहनेसे इन्द्रदूतीके चली जानेपर, जैसे मत्त पुरुषको अवसर पर प्रबोध प्राप्त करता है, वैसे ही नलसे प्राणने भी चञ्चल हृदयमें फिर प्रवेश किया // 111 // टिप्पणी-वागवकाशनाशात् = वाचः अवकाशः (10 त०), तस्य नाशः (ष० त० ), तस्मात् / इन्द्रदूत्याम् = इन्द्रस्य दूती (10 त०), तस्याम् / अवयातवत्याम् = अव+या + क्तवतु + ङोप् + ङि / क्षीब = "क्षीवृ मदे" धातुसे कर्तामें क्त प्रत्यय, "अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः" इस सूत्रसे निपातन। "मत्ते शौण्डोत्कटक्षीबाः” इत्यमरः / इस पद्यमें उपमा अलङ्कार है // 111 // श्रवणपुटयुगेन स्वेन साधूपनीतं विगविपकृपयातादीदृशः सन्निधानात् / अलभत मधु बालारागवागुत्थमित्थं निषषजनपदेन्द्रः पातुमानन्दसान्द्रः // 119 // अन्वयः-निषधजनपदेन्द्रः दिगधिपकृपया आत्तात् इदृशः सन्निधानात् स्वेन श्रवणपुटयुगेन साधु उपनीतम् इत्थं बालारागवागुत्थं मधु आनन्दसान्द्रः पातुम् अलभत // 112 // ज्याल्या-निषधजनपदेन्द्रः = नलः, दिगधिपकृपया = दिक्पालदयया, आत्तात् = प्राप्तात्, ईदृशः = एतादृशात्, सन्निधानात् = अप्रकाशसान्निध्यात् / स्वेन = स्वकीयेन, श्रवणपुटयुगेन = कर्णपात्रयुग्मेन, साधु = सम्यक्प्रकारेण,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy