________________ षष्टा सर्ग: ___77 तर्हि नियतिरेव उपालभ्या इत्यत आह--अचेतनेति / अचेतना=चैतन्यरहिता, सा च = नियतिश्च, वाचम् = उपालम्भवाक्यं, * न अर्हेत् = न योग्या भवेत्, अचेतनोपालम्भस्याऽरण्यरुदितोपमत्वादिति भावः / तथाऽप्युपालम्भे दोषमाह--वक्ता तु = अचेतनोपालब्धा तु, वक्त्रश्रमकर्म = मुखपरिश्रमकर्मफलं, भुङ्क्ते = अनुभवति, वाक्परिश्रमादन्यत्फलं न किमपीति भावः // 103 // अनुवादः-सभी जनोंके सदैव भाग्यके अधीन होनेपर कौन-सा विद्वान भी उपलम्भके योग्य है ? चैतन्यरहित भाग्य भी उपालम्भका पात्र नहीं है, उसका उपालम्भ करनेवाला पुरुष ही मुखके परिश्रमका फल भोगता है // 103 / / . टिप्पणी-संविदानः = संवित्ते इति, सम्-उपसर्गपूर्वक विद् धातुका "विदिप्रच्छिस्वरतीनामुपसंख्यानम्" इस वार्तिकसे आत्मनेपद होकर लटके स्थानमें शानच् + सु / अनुयोगयोग्यः = अनुयोगस्य योग्यः (10 त० ) / अचेतना=अविद्यमाना' चेतना यस्या सा ( नब्बहु० ) / वक्ता वक्तीति. घच् + तृच् + सु / वक्त्रश्रमकर्म = वक्त्रस्य श्रमः (ष० त० ), तस्य कर्म, तत् (ष० त० ) // 103 // क्रमेलकं निन्दति कोमलेच्छुः, क्रमेलकः कण्टकलम्पटस्तम् / / प्रोतो तयोरिष्टभुजोः समायां मध्यस्थता नेकतरोपहासः // 104 // अन्वयः-कोमलेच्छुः क्रमेलकं निन्दति / कण्टकलम्पटः क्रमेलकः तं निन्दति / इष्टभुजोः तयोः प्रीतौ समायाम् (. तत्र ) एंकतरोपहासो मध्यस्थता न // 104 // व्याख्या-ननु महेन्द्रं विहाय नलस्वीकारे लोकोपहास्यता स्यात्तत्राहक्रमेलकमिति / कोमलेच्छुः = मृदुपदार्थाऽभिलाषी, गजाश्वादिरिति भावः / क्रमेलकम् =उष्ट्र, निन्दति = गर्हते, कण्टकलम्पटः = कण्टकलोलुपः, क्रमेलकः = उष्ट्रः, त = कोमलेच्छु, निन्दति=गर्हते / इष्टभुजो:=अभीष्टभक्षकयोः, तयोः= कोमलकण्टकभक्षकयोः द्वयोः, प्रीतो = तुष्टौ, समायां = तुल्यायाम् ( तत्र = तयोर्द्व योर्मध्ये ) एकतरोपहासः = एकतरस्य ( कोमलेच्छोः कण्टकलम्पटस्य वा ) उपहासः ( उपहसनम् ), मध्यस्थता न = माध्यस्थ्यं न, पक्षद्वयेऽपि माध्यस्थ्यमवलम्बनीयं, न त्वेकतरस्योपहासः कर्तव्य इति भावः // 104 // ___ अनुवाद:-कोमल पदार्थकी इच्छा करनेवाला जन्तु ऊँटकी निन्दा करता है / कण्टकमें लोलुप ऊँट उस कोमल पदार्थको चाहनेवालेकी निन्दा करता है। अपने अभीष्ट पदार्थको खानेवाले उन दोनोंकी सन्तुष्टि तुल्य होनेपर दोनोंमें एकका उपहास. करना मध्यस्थता नहीं है ( बल्कि पक्षपात है ) // 104 //