SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ 76 नैषधीयचरितं महाकाव्यम् ____ व्याख्या हे आर्याः = श्रेष्ठाः सख्यः, एषः = अयं, जनः = लोकः, मादृशः / अनादिधाविस्वपरम्परायाः = आदिरहितभ्रमज्जीवपङ्क्तः, हेतुम्रजः = कारणभूतकर्म परम्परायाः, स्रोतसि = प्रवाहे, वा=अथवा, . ईश्वरे=परमात्मनि, आयत्तधी: = अधीनबृद्धि :, तु स्वाऽधीनबुद्धिरिति भावः / तत् = तस्मात्कारणात्, ईदृशः := एतादृशः, परतन्त्र इति भावः / एषः = जनः, पर्यनुयुज्य = उपालभ्य, कि, कार्यः = कारयितुं शक्यः // 102 // ___अनुवादः हे श्रेष्ठ सखियो ! यह जन, आदिहीन होकर भ्रमण करनेवाले जीवोंकी परम्पराकी कारणभूत कर्मपरम्पराके प्रवाहमें वा ईश्वरमें अधीन बुद्धि वाला है / इस कारणसे पराऽधीन यह जन उपालम्भ करके क्या कराया जा सकता है ? // 102 // टिप्पणी-अनादिधाविस्वपरम्परायाः = अविद्यमान आदिः यस्याः ( बहु० ) धावतीति धाविनो / धाव + शिनि + ङीप् / स्वस्य परम्परा ( ष० त० ) / अनादिश्चाऽसौ धाविनी ( क० धा० ), अनादिधाविनी चाऽसौ स्वपरम्परा, तस्याः ( क० धा० ) / हेतुस्रजः हेतूनां म्रक्, तस्याः (10 त० ) / "बुद्धि : कर्माऽनुसारिणी” वा “एष एव कारयिता" इत्यादि वचनके अनुसार जीव बुद्धि या कर्मके अधीन है वा ईश्वरके, स्वतन्त्र नहीं है यह तात्पर्य है। आयत्तधी:= आयत्ता धीर्यस्य सः ( बहु०), "अधीने निघ्न आयत्तः" इत्यमरः / निरीश्वरवादीके मतमें जीव बुद्धि कर्माऽधीन है, ईश्वरवादीके मतमें ईश्वराऽधीन है इस प्रकार दो पक्षोंका प्रदर्शन किया गया है। पर्यनुयुज्य = परि + अनु+युज्+ क्त्वा ( ल्यप् ) / कार्यः : कृ+ णिच् + यत् / जीवबुद्धि की स्वतन्त्रता न होनेसे यह क्यों किया? ऐसा उपालम्भ देना निष्फल है यह तात्पर्य है / / 102 / / नित्यं नियत्या परवत्यशेषे क: संविदानोऽप्यनुयोगयोग्यः ? / / अचेतना सा च न वाचमहेंद्वक्ता तु वक्त्रश्रमकर्मभुङ्क्ते // 10 // अन्वयः-अशेषे नित्यं नियत्या परवति ( सति ) संविदानः अपि कः अनुयोगयोग्यः ? अचेतना सा च वाचम् न अर्हेत्, वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते // 103 // __ व्याख्या-दैवपारतन्त्र्ये मूढस्य पर्यनुयोज्यत्वाऽभावेऽपि विद्वांस्तु पर्यनुयोज्य एव इत्याशङ्कय समधत्ते-नित्यमिति / अशेषे = सकले, जने, नित्यं = सर्वदा, नियत्या = देवेन, परवति = अधीने सति, संविदानः अपि = विद्वान् अपि, क: = जनः, अनुयोगयोग्य: उपालम्भाऽर्हः, विदुषाऽपि नियतेरलङ्घयत्वादिति भावः /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy