________________ षष्ठः सर्गः 75 शीयरः" इस सूत्रसे कल्पप् प्रत्यय / बुभुक्षते = भोक्तुम् इच्छति, भुज् + सन् + लट्-त / इस पद्यमें उपमा अलङ्कार है / / 100 // इतीन्द्रदूत्यां प्रतिवाचमधं प्रत्युह्य संषाऽभिदधे वयस्याः / किञ्चिद्विवक्षोल्लसदोष्ठलक्ष्मीजिताऽपनिद्रहलपङ्कजाऽऽस्याः // 101 // -- अन्वयः--सा एषा इति इन्द्रदूत्यां प्रतिवाचम् अर्धे प्रत्युह्य किञ्चिद्विवक्षोल्लसदोष्ठलक्ष्मीजिताऽपनि द्रद्दलपङ्कजास्या: वयस्याः अभिदधे // 101 // . ____व्याख्या-सा=प्रसिद्धा, एषा = इयं, दमयन्ती, इति = इत्थम्, इन्द्र - दूत्यां = महेन्द्रशम्भल्यां विषये, प्रतिवाचं = प्रत्युत्तरम्, अर्धे = मध्यभाग एव, प्रत्युह्य = निरुघ्न, असमाप्यवेत्यर्थः / किञ्चिद्विवक्षोल्लसदोष्ठलक्ष्मीजिताऽपनिद्रद्दलपङ्कजाऽऽस्या: = किञ्चिद्वचनेच्छास्फुरदधरशोभाविजितविकसत्पत्त्रकमलमुखी:, वयस्याः = सखी:, अभिदधे - उवाच // 101 // ____ अनुवादः-प्रसिद्ध दमयन्तीने इस प्रकार इन्द्रकी दूतीके विषयमें उत्तरको बीचमें ही रोक कर कुछ बोलनेकी इच्छासे शोभित ओष्ठकी शोभासे जीते गये विकसित पत्त्रोंवाले कमलके समान मुखवाली सखियोंको कहा // 101 // टिप्पणी-इन्द्रदूत्याम् = इन्द्रस्य दूती, तस्याम् (10 त० ) / प्रत्युह्य = प्रति+ऊह + क्त्वा ( ल्यप् ), "उपसर्गाह्रस्व ऊहतेः" इस सूत्रसे ह्रस्व / किश्चिद्विवक्षोल्लसदोष्ठ० = उल्लसंश्चाऽसौ ओष्ठः ( क० धा० ), किञ्चित् यथा तथा विवक्षा ( सुप्सुपा० ), तया उल्लसदोष्ठः ( तृ० त० ), तस्य लक्ष्मीः ( 10 त० ) / अपनिद्रान्तीति अपनिद्रन्ति अप + नि + दा + लट् ( शतृ )+ जस् तानि दलानि यस्य तत् अपनिद्रदलम् ( बहु० ) / तच्च तत् पङ्कजम् ( क० धा० ) / किञ्चिद्विवक्षोल्लसदोष्ठलक्ष्म्या जितम् ( तृ० त० ), तत् अपनिद्रद्दलपङ्कजं येन तत् ( बहु० ), तादृशम् आस्यं यासां, ता: ( बहु० ) / वयस्या:= वयसा तुल्याः , ता: ( वयस+यत् + शस् ), अभिदधे == अभि+धा+लिटत ( कर्तामें ) / इस पद्यमें उपमा अलङ्कार है // 101 / / अनादिधाविस्वपरम्पराया हेतुलजः स्रोतास वेश्वरे वा।। आयत्तधोरेष जनस्तदार्याः ! किमोदशः पर्यनुयुज्य कार्यः ? // 102 // ___ अन्वयः-हे आर्याः ! एष जनः अनादिधाविस्वपरम्परायाः हेतुस्रजः स्रोतसि ईश्वरे वा आयत्तधी: तत् ईदृशः ( एष जनः ) पर्यनुयुज्य कि कार्यः ? // 102 //