________________ 74 नैषधीयचरितं महाकाव्यम् टिप्पणी-गामिता = गमिष्यतीति गामी, “भविष्यति गम्यादयः" इस सूत्र से 'णिनिप्रत्य तगामिन' शब्दकी भविष्यत्कालता। गामिनो भावः, गामिन्+तल् +टाप् / स्वर्ग गामी = "ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति / " गीताके इस वचनके अनुसार यह उक्ति है। आयतिम् = "उत्तर काल आयतिः" इत्यमरः / उदर्कः = "उदर्कः फलमुत्तरम्" इत्यमरः / शर्करे = "शर्करा खण्डविकृतावपलाशर्करांऽशयोः / " इति विश्वः / इस पद्यमें निदर्शना अलङ्कार है / / 99 // प्रक्षीण एवाऽऽयुषि कर्मकृष्ट नरान्न तिष्ठत्युपतिष्ठते यः / बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापातसुखोन्मुख कः // 10 // अन्वयः-(किं च ) यः कर्मकृष्टे आयुषि प्रक्षीण एव मनुष्यान् उपतिष्ठते, आयुषि तिष्ठति ( सति ) न उपतिष्ठते / आपातसुखोन्मुखम् अपथ्यकल्पं तं नाकं को धीर: बुभुक्षते ? / / 100 // व्याख्या-( किं च ) यः-नाकः, कर्मकृष्टे = प्रारब्धकर्माऽजिते, आयुषि= जीवितकाले, प्रक्षीण एव = क्षयप्राप्त एव, उपतिष्ठते = सङ्गच्छते, आयुषि = जीवितकाले, तिष्ठति = विद्यमाने सति, न उपतिष्ठते = न सङ्गच्छते / अतः आपातसुखोन्मुखम् = अविचारितरमणीयसुखकारिणम्, अत एव अपथ्यकल्पम्= अपथ्यान्नसदृशं, तं = तादृशं, नाकं - स्वर्ग. कः = विवेकशीलः, विद्वान् = पण्डितः, बुभुक्षते = भोक्तुमिच्छति // 10 // अनुवादः-जो स्वर्ग प्रारब्ध कर्मसे उपार्जित आयुके क्षीण होनेपर ही मनुष्योंको प्राप्त होता है, आयुके रहनेपर प्राप्त नहीं होता है / विचार न करनेपर ही रमणीय सुखवाले अपथ्य अन्नके सदृश वैसे स्वर्गको कौन-सा विद्वान् भोगनेकी इच्छा करता है ? // 100 // टिप्पणी-कर्मकृष्टे = कर्मणा कृष्ट, तस्मिन् ( तृ० त०)। उपतिष्ठते = उप-उपसर्गपूर्वक स्था धातुसे "उपाहेवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाव्यम्” इस वार्तिकसे संगतिकरण अर्थमें आत्मनेपद लट् +त / आपातसुखोन्मुखम् सुखे उन्मुखः ( स० त० ), आपाते सुखोन्मुखः, तम् (स० त०)। "ते तं भुक्त्वा०' इत्यादि वचनसे अनित्यताकी प्रतीति होनेसे यह तात्पर्य है / अपथ्यकल्पं = पथः अनपेतं पथ्यं, पथिन् शब्दसे "धर्मपथ्यर्थन्यायादनपेते" इससे यत् / ईषत् असमाप्तम् अपथ्यम् अपथ्यकल्पम्, “ईषदसमाप्तौ कल्पब्देश्यदे