________________ . पाठः सर्गः साध्यस्वादुत्वम् एव, अधैर्यसज्जि = अधीरत्वकारकं, भवति = विद्यते / पुनः साधनप्रवृत्तिचाञ्चल्यं कारयतीति भावः / / 93 // अनुवादः–इन्द्रकी उपासनारूप तपस्याका फल होनेसे इन्द्रको मेरे साथ विवाह करनेकी इच्छारूप यह दया इस जनको ( मुझे ) तपस्या करनेके लिए ही प्रेरणा करती है, क्योंकि साधनके प्रति प्रवृत्ति में साध्यकी मधुरता अधर्य करनेवाली होती है // 93 // टिप्पणी-तप:फलत्वेन = तपसः फलत्वं, तेन (ष० त०)। नियुङ्क्ते = नि+युज् + लट्-त / “स्वराद्यन्तोपसर्गादिति वक्तव्यम्” इस वार्तिकसे आत्मनेपद / उपेयमाधुर्यम् = उपेयस्य माधुर्यम् (10 त०)। अधैर्यसज्जि = न धैर्यम् ( नञ्०)। अधयं सज्जयति, अधैर्य + सज्ज + णिच् + णिनि ( उपपद० ) + सु। जिस तपस्यारूप उपायसे अत्यन्त दुर्लभ इन्द्रकी कृपा प्राप्त हुई उसी तपस्यासे अभीष्ट नलकी भी प्राप्ति होगी ऐसे निश्चयसे वह ( इन्द्रकृपा ) मुझे फिर तपस्यामें ही प्रवृत्त कर रही है यह अभिप्राय है। इस पद्यमें अर्थान्तरन्यास अलङ्कार है / / 93 // शुभूषिताहे तदहं तमेव पति मुदेऽपि व्रतसम्पदेऽपि / विशेषलेशोऽयमदेवदेहमंशाऽऽगतं तु क्षितिभृतयेह / / 64 // अन्वयः-तत् अहं मुदेऽपि व्रतसम्पदेऽपिक्षितिभृत्तया इह अंशाऽऽगतम् अदेवदेहं तम् एव पति शुश्रूषिताहे, अयं विशेषलेशः // 94 // व्याख्या-तत् = तस्मात्कारणात्, अहं मुदेऽपि = सन्तोषाय, व्रतसम्पदेऽपि = सतीत्वसम्पत्यथं च, क्षितिभृत्तया = नृपत्वेन, इह = अस्मिन्, कस्मिश्चिन्नरे, अंशाऽऽगतं = मात्राऽवतीर्णम, अदेवदेह = देवदेहरहितं, मानूषशरीरं सन्तमिति भावः / तम् एव = "अष्टाभिश्च सुरेन्द्राणां मात्राभिनिमितो नृपः / " इति स्मरणात् इन्द्रांऽशम् एव नलं, पति = स्वामिनं, शुश्रूषिताहे = सेविष्ये, अयम् = एषः, विशेषलेशः = भेदलवः // 94 // __ अनुवाद:-इस कारणसे मैं अपने सन्तोषके लिए और पातिव्रत्य सम्पत्तिके लिए भी राजा होनेके लिए यहाँ (भूमण्डल) पर इन्द्र आदि लोकपालोंके अंशोंसे आये हुए देवताके देहसे रहित इन्द्रांशभूत उन नलरूप पतिकी ही शुश्रूषा करूंगी यह थोड़ासा भेद है / / 94 // टिप्पणी-व्रतसम्पदे = व्रतस्य सम्पत्, तस्य ( ष० त० ) / क्षितिभृत्तया = क्षितिं बिभर्तीति क्षितिभृत्, क्षिति+भृ + क्विप् ( उपपद०)+सु। क्षितिभृतो