SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्ग: भावः / ओङ्कार एव = अङ्गीकार एव, मङ्गल्यं = मङ्गलरूपम्, उत्तरम् = उत्तररूपं, वस्तु = पदार्थः, इति = एतद्वाक्यं, काऽपि = सखी, अवोचत् = उक्तवती / / 87 // अनवाद:- "हे आर्य भैमि ! इन्द्रके वरणके विषयमें विचार करना आवश्यक नहीं है" ऐसा किसी सखीने कहा / “सखि ! यह (प्रस्ताव ) योग्य है ऐसा किसीने और "इन्द्रके सन्देशमें अङ्गीकार ही मङ्गलरूप उत्तर वस्तु है" ऐसा किसी सखीने कहा // 87 // टिप्पणी-विचार्य - वि+चर+ णिच्+क्त्वा ( ल्यप् ) / अवोचत् = वच+लु+च्लि ( अ ) + तिप् / ओङ्कारः = "ओमेवं परमं मते" इत्यमरः / अङ्गीकारार्थक ओम् शब्दसे “वर्णात्कारः" इससे कार प्रत्यय // 87 // "अनाथवा वः किमहं कदाऽपि वक्तुं विशेषः परमस्ति शेषः।" इतीरिते भीमजया न दूतीमालिङ्गदालोश्च मुदामियत्ता / / 88 // अन्वयः-"( हे सख्यः ! ) अहं कदाऽपि व: अनाश्रवा किं ? परं वक्तुं विशेषः अस्ति।" इति भीमजया ईरिते दूतीम् आलीश्च मुदाम् इयत्ता न आलिङ्गत् // 88 // ____ व्याख्या-(हे सख्यः ! ) अहं, कदापि = जातु चिदपि, वः = युष्माकम्, अनाश्रवा किम् = अवचनकारिणी किम् ?, परं = किन्तु, वक्तुम् = कथयितुं, विशेषः = अवशिष्टः, अस्ति = विद्यते। वक्तव्यशेषः कश्चिदस्तीति भावः / इति = एवं, भीमजया = भैम्या, ईरिते = उक्ते सति, दूतीम् = इन्द्रशम्भलीम, आलीश्च = सखीश्च, मुदां = हर्षाणम्, इयत्ता = मितिः, न आलिङ्गत् = न प्रापत् // 88 // अनुवादः-"(हे सखियो ! ) मैंने कभी भी तुम लोगों का वचन नहीं माना है क्या ? किन्तु कहनेके लिए कुछ अवशिष्ट है।" ऐसा दमयन्तीके कहनेपर दती और दमयन्तीकी सखियोंको हर्षकी परिमितताने नहीं प्राप्त किया ( उन लोगोंको अपरिमित हर्ष हुआ ) // 88 // टिप्पणी-अनाश्रवा = न आश्रवा ( नञ्० ), "विधेयो विनयग्राही वचनेस्थित आश्रवः" / इत्यमरः / वक्तुं = वच्+तुमुन् // 88 // . "भैमी च दूत्यं च न किञ्चिदापमिति" स्वयं भावयतो नलस्य / अलोकमात्राधवि तन्मुखेन्दोरभून भिन्नं हल्याऽरविन्दम् // 86 // 5 ने० ष०
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy