________________ 60 नैषधीयचरितं महाकाव्यम् 'उदक' के स्थानमें उद आदेश / विमथ्य = वि + मन्थ + क्त्वा ( ल्यप् ) / उत्थापयितुम् = उद्+स्था+णिच् +तुमुन् / श्राम्यन्तु:श्रम+लोट-झि / इस पद्य देवताओंके दूसरी लक्ष्मीके उत्पादनके असम्बन्धमें सम्बन्धकी उक्ति होनेसे अतिशयोक्ति अलङ्कार है / / 80 // लोकनजि घोदिवि चाऽदितेया अप्यादितेयेषु महान्महेन्द्रः।। किं कर्तुमर्थी यदि सोऽपि रागाज्जागति कक्ष्या किमतः पराऽपि? // 81 // अन्वयः– (हे भैमि ! ) लोकस्रजि द्यौः ( महती ), दिवि च आदितेयाः ( महान्तः ), आदितेयेषु अपि महेन्द्रो महान् / सोऽपि रागात् किंकर्तुम् अर्थी यदि, अतः परा कक्ष्या अपि जागति किम् ? // 81 // व्याख्या-(हे भैमि ! ) लोकस्रजि = भुवनपरम्परायां, द्यौः = स्वर्गः, महतीति शेषः / दिवि च = स्वर्गे च, आदितेयाः = देवाः, महान्त इति शेषः / आदितेयेषु अपि = देवेषु अपि, महेन्द्रः = देवेन्द्रः, महान्-महत्तमः, सः = महेन्द्रः, अपि, रागात् = अनुरागात्, किंकर्तुम् = किंकरीभवितुं, सेवितुमिति भावः, अर्थी यदि=याचकश्चेत्, अत: = अस्मात् इन्द्रसेव्यत्वपदादिति भावः / परा = उत्कृष्टा, कक्ष्या अपि = अवस्था अपि, जागर्ति किं = स्फुरति किं ? न जागर्तीति भावः // 81 // ___ अनुवाद:-( हे दमयन्ति ! ) भुवनोंकी परम्परामें स्वर्ग महान् है। स्वर्ग में भी देवतालोग श्रेष्ठ हैं, देवताओं में भी महेन्द्र महत्तम (परम श्रेष्ठ ) हैं / ऐसे महेन्द्र भी अनुरागसे आपकी सेवा करनेके लिए याचक हैं तो इससे भी उत्कृष्ट अवस्था कुछ है क्या ? ( कुछ भी नहीं ) // 81 // - टिप्पणी- लोकस्रजि = लोकानां सक्, तस्याम् (10 त० ) / आदितेयाः = "कृदिकारादक्तिनः" इससे ङीष् प्रत्ययान्त अदिति शब्दसे "स्त्रीभ्यो ढक" इस सूत्रसे ढक ( एय) प्रत्यय और जस् / "आदितेया दिविषदः" इत्यमरः / महेन्द्रः = महांश्चाऽसौ इन्द्रः (क० धा०)। रागात् = हेतुमें पञ्चमी / किंकर्तुं = किं+कृ+तुमुन्, अर्थी = अर्थ + इनि + सु / जागर्ति जागृ + लट्-तिप् / इस पद्यमें सार अलङ्कार है, उसका लक्षण है"उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते / " (सा० द० 10-78 ) // 81 // पदं शतेनाऽऽप मखैर्यविन्द्रस्तस्मै स ते याचनचाटुकारः। कुरु प्रसादं तदलङकुरुष्व स्वीकारकृघ्नटनक्रमेण // 2 //