________________ षष्ठः सर्गः स्थानमें प्राप्त उन ( इन्द्र ) के उस कण्ठको आप वरणके फूलोंकी मालासे बाँध दीजिए // 79 // ... टिप्पणी-त्वदर्थनायां = तव अर्थना, तस्याम् (ष० त० ) / आगः = "आगोऽपराधो मन्तुश्च" इत्यमरः / आपत् आप+लुङ्-च्लि ( अङ्)+ तिप् / स्वयवरस्थानजुषः = स्वयंवरस्य स्थानम् (10 त०) तज्जुषत इति स्वयंवरस्थानजुट, तस्य, स्वयंवरस्थान+जुष्+क्विप् (उपपद०)+ ङस् / वरणसजावरणस्य स्रक्, तया (ष० त० ) / बधान = बन्ध+ लोट-सिप् / ऐसे अपराधी इन्द्रको ऐसा ही दण्ड देना चाहिए यह भाव है। आप लज्जा छोड़कर प्रार्थना करनेवाले इन्द्र के अभिलाषको पूर्ण करें, यह तात्पर्य है // 79 / / ननं त्यज, क्षीरधिमन्थनाधरस्याऽनुजायोद्गमिताऽमरेः श्रीः / अस्मै विमध्येक्षुरसोदमन्यां धाम्यन्तु नोत्थापयितुं श्रियं ते // 80 // अन्वयः- ( हे भैमि ! ) एनं न त्यज / यः अमरैः अस्य अनुजाय क्षीरधिमन्थनात् श्रीः उद्गमिता; ते अस्मै इक्षुरसोदं विमथ्य अन्यां श्रियम् उत्थापयितुं न श्राम्यन्तु / / 80 // व्याख्या-(हे भैमि ! ) एनम् - इन्द्रं, न त्यज = नो मुञ्च / तथाहि यः, अमर:=देवः, अस्य = इन्द्रस्य, अनुजाय = अवरजाय, उपेन्द्रायेति भावः / क्षीरधिमन्थनात् = क्षीरसमुद्रमथनात् उपायात्, श्रीः = लक्ष्मीः, उद्गमिता - उत्थापिता, ते = अमराः, अस्म = इन्द्राय, इक्षुरसोदम्-इक्षुरससमुद्र, विमथ्य = मथित्वा, अन्याम् = अपरा, श्रियं = लक्ष्मीम, उत्थापयितुं = निर्गमयितुं, न श्राम्यन्तु = न प्रयस्यन्तु // 80 // अनुवादः-(हे भैमि ! ) इन इन्द्रको मत छोड़िए / जिन देवताओं ने इन( इन्द्र ) के अनुज ( छोटे भाई ) उपेन्द्र ( विष्णु ) के लिए क्षीरसमुद्रको मथन करनेसे लक्ष्मीको निकाला, वे देवता उन ( इन्द्र ) के लिए इक्षुरस नामके समुद्रको मथन करके दूसरी लक्ष्मीको निकालनेके लिए प्रयास ( परिश्रम ) न करें॥५०॥ टिप्पणी-त्यज = त्यज+लोट–सिप / अनुजाय = "तादर्थं चतुर्थी वाच्या" इस वार्तिकसे तादर्थ्य में चतुर्थी। क्षीरधिमन्थनात् = क्षीरधेः मन्थनं, तस्मात् (10 त०)। उद्गमिता = उद् + गम्+णिच् + क्त + टाप् + सु / अस्मै = तादर्थ्य में चतुर्थी / इक्षुरसोदम् = इक्षो रसः (10 त० ) / इक्षुरस उदकं यस्य स इक्षुरसोदः ( बहु० ), तम् / “उदकस्योदः संज्ञायाम्” इस सूत्रसे