SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् / ____ अनुवादः-जिस सभामें नलने दमयन्तीके निकट रक्खी गई सोनेकी हंसमूर्तिवाली पानदानकी शोभा को देखकर प्रिया ( दमयन्ती ) के दौत्यरूप महान् उपकार करनेवाले राजहंसकी भ्रान्तिकी दृढ़ताको धारण किया // 72 // टिप्पणी-भैमीसमीपे = भम्याः समीपः, तस्मिन् (ष० त० ) / साम्बूलजाम्बूनदहंसलक्ष्मी-जाम्बूनदस्य हंसः (10 त०)। "रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् / " इत्यमरः / ताम्बूलस्य जाम्बूनदहंसः (10 त० ), तस्य लक्ष्मी: ताम् (10 त० ) / निरीक्ष्य = निर् + ईश + क्त्वा ( ल्यप् ) / कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानं = प्रियाया दूत्यम् (ष० त० ) / महांश्चाऽसौ उपकारः ( क० धा० ) / कृतः प्रियादूत्यम् एव महोपकारो येन सः (बहु० ) / स चाऽसौ मराल: (क० धा० ), तस्मिन् मोहः ( स० त० ) / दृढस्य भावो द्रढिमा, दृढ शब्दसे इमनिच् प्रत्यय और "र ऋतो हलादेर्लघोः" इस सूत्रसे 'ऋ' का 'र' भाव / कृतप्रियादूत्यमहोपकारमरालमोहस्य द्रढिमा, तम् (10 त०)। ऊहे = वहः + लिट् ( कर्तामें )-त / वचिस्वपियजादीनां किति" इस सूत्रसे सम्प्रसारण // 72 // तस्मिन्नियं सेति सखीसमाजे नलस्य सन्वेहमथ व्यवस्यन् / अपृष्ट एव स्फुटमाचचक्षे स कोऽपि रूपाऽतिशयः स्वयं ताम् // 73 // अन्वयः-अथ तस्मिन् सखीसमाजे नलस्य सन्देहं व्युदस्यन् स कोऽपि रूपाऽतिशयः स्वयम् अपृष्ट एव तां स्फुटम् आचचक्षे // 73 // व्याख्या-अथ = सभाऽवलोकनाऽनन्तरं, तस्मिन् = पूर्वोक्ते, सखीसमाजे = दमयन्तीवयस्यापरिषदि, नलस्य% नैषधस्य, सन्देहं - संशयम्, कतमात्र भैमीत्याकारकमिति शेषः / व्युदस्यन् = निराकुर्वन्, सः = प्रसिद्धः, कोऽपि = अनिर्वाच्यः, रूपाऽतिशयः = सौन्दर्यविशेषः, स्वयम् = आत्मनैव, अपृष्ट एव = अनयुक्त एव, तां = भैमी, स्फुटं = प्रकटम, आचचक्षे = आख्यातवान् // 73 // अनुवावः-सभा देखने के अनन्तर दमयन्तीके उस सखीसमाजमें नलके सन्देहको हटाता हुआ प्रसिद्ध अनिर्वाच्य सौन्दर्यविशेषने अपने आप पूछे बिना ही दमयन्तीको स्पष्ट रूपसे कह दिया // 73 // टिप्पणी-सखीसमाजे-सखीनां समाजः, तस्मिन् ( ष० त०') / व्युदस्यन् वि+ उद् + अस् + लट् ( शतृ )+ सु / रूपाऽतिशयः = रूपस्य अतिशयः (ष० त०)। अपृष्टः = न पृष्टः ( नञ्०)। आचचक्षे = आङ् + चक्ष+ लिट्-त ( एश् ) // 73 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy