________________ षष्ठः सर्गः निजव्यापादनभ्रान्तिभीतशारिकाविकृतस्वरोत्थितभावगर्भहास्ययुक्तः, जज्ञे= संवृत्तः // 71 // ___ अनुवादः-जिस सभामें चौसर खेलनेवाली किसी स्त्रीके "हे सखि ! इस चलती हई गोटीको मारो" ऐसा चौसरके खेलमें कहनेपर अपने मारे जानेकी .भ्रान्ति से डरपोक मैनाके विकृत स्वरसे नलको भावपूर्ण हास्य उत्पन्न हुआ। 71 // टिप्पणो-चरन्तींचर + लट् ( शतृ) + डीप् +अम् / शारी="शारी त्वक्षोपकरणे तथा शकुनिकान्तरे / " इति विश्वः। शारीका अर्थ पाशा खेलनेकी गोटी और मैना ( पक्षिविशेष ) है / इस पद का यहाँपर गोटीके अर्थमें प्रयोग है परन्तु मैना अपने ही अर्थमें इसका प्रयोग समझकर अपने मारे जानेका भय करती है यह तात्पर्य है / मारय-मृङ् + णिच्+लोट-सिप् / अक्षदाये= अक्षाणां दायः, तस्मिन् (10 त०) / “अक्षास्तु देवनाः पाशकाश्च ते" इत्यमरः / “दायो दाने यौतकादिधने वित्ते च पैतृके / " इति वैजयन्ती। स्वघातभ्रमभीरुशारीकाकूत्यसाऽऽकूतहसः = स्वस्य घातः (10 त०), तस्मिन् भ्रमः ( स० त० ), तेन भीरुः ( तृ० त०), सा चाऽसौ शारी (क० धा० ), तस्याः काकुः (10 त० ), तया उत्थः (तृ० त०)। आकूतेन सहितः साकूतः ( तुल्ययोग़बहु० ) / स्वघातभ्रमभीरुशारीकाकूत्थः साऽऽकूतः हसः ( हासः ) यस्य सः ( बहु 0 ) / हस धातुसे "स्वनहसोर्वा” इस सूत्रसे विकल्पसे अप् प्रत्यय होकर "हसः" ऐसा पद निष्पन्न होता है। एक पक्षमें घर होकर "हासः" ऐसा पद भी बनता है / जज्ञे = जन्+लिट्-त / इस पदमें भावोदय अलङ्कार है // 71 // भेमोसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनवहसलक्ष्मीम् / कृतप्रियादूत्यमहोपकारमरालमोहबढिमानमूहे // 72 // अन्वयः-यत्र स भैमीसमीपे ताम्बूलजाम्बूनदहंसलक्ष्मी निरीक्ष्य कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानम् ऊहे // 72 // व्याख्या-यत्र सभायां, सः = नल:, भैमीसमीपे = दमयन्तीनिकटे, ताम्बूलजाम्बूनदहंसलक्ष्मी = नागवल्लीदलसुवर्णमरालमूर्तिशोभां, निरीक्ष्य = दृष्ट्वा, कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानं = विहितभैमीदौत्यमहोपकृतिहंसभ्रमदाढर्यम्, ऊहे = ऊढवान् // 72 //