SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः बाणोंको तन्तु और प्रत्यञ्चासे सन्नद्ध करके कामदेवको देती हो" ऐसा कहा // 68 // टिप्पणी-अतिभीय = अति+भी+ क्त्वा ( ल्यप् ) / सहसा वर्तते इति साहसिकी, “सहसा" शब्दसे "ओजः सहोऽम्भस्तमसस्तृतीयायाः" इस सूत्रसे ठक् प्रत्यय, और स्त्रीत्वविवक्षामें डीप् / साहसिक्याः कर्म साहसिक्यं तत् साहसिकी+ष्य + अम् / गुणेन="गुणस्त्वावृत्तिशब्दादिज्येन्द्रियाऽमुख्यतन्तुषु।" इति वैजयन्ती / दत्से = ( डु) दान+लट्-थास् // 68 // आलिख्य सख्याः कुचपत्त्रभङ्गीमध्ये सुमध्या मकरी करेण / यत्राऽववत्तामियमालि ! यानं मन्ये त्ववेकाऽवलिनाकनयाः // 66 // अन्वयः-यत्र सुमध्या सख्याः कुचपत्त्रभङ्गीमध्ये मकरी करेण आलिख्य ताम् "हे आलि ! इयं त्वदेकाऽऽवलिनाकनद्याः यानम् मन्ये” इति अवदत् // 69 // व्याख्या-यत्र = सभायां, सुमध्या= सुन्दराऽवलग्ना काऽपि सखी, सख्याःवयस्यायाः, कुचपत्त्रभङ्गीमध्ये = स्तनपत्त्ररचनाऽन्तरे, मकरी = जलजन्तुविशेषभायाँ, करेण = हस्तेन, आलिख्य = लिखित्वा, तां = सखीं, हे आलि = हे वयस्ये !, इयं = सन्निकृष्टस्था, त्वदेकावलिनाकनद्याः = त्वद्धारविशेषमन्दा. किन्याः, यानं वाहनम्, मन्ये उत्प्रेक्षे / इति = एवम्, अवदत्-उक्तवती / / 69 / / -- अनुवादः-जिस सभामें किसी सखीने अपनी सखीके कुचोंकी पत्त्ररचनाके बीचमें मकरीको हाथसे लिखकर उसे "हे सखि ! यह तुम्हारी एकावली नामक एक लड़ीकी मोतीकी मालारूप मन्दाकिनीकी मानो वाहन है" ऐसा कहा // 69 // टिप्पणी-सुमध्या = शोभनं मध्यं यस्याः सा ( बहु०.) / सुन्दर कमरवाली यह तात्पर्य है। "मध्यमं वाऽवलग्नं च मध्योऽस्त्री" इत्यमरः / कुचपत्त्रभङ्गीमध्ये-पत्त्राणां भङ्गयः ( ष० त०)। कुचयोः पत्त्रभङ्गयः ( 10 त० ) तासां मध्यं, तस्मिन् (प० त० ) / आलिख्य = आङ्+लिख+क्त्वा (ल्यप् ) / त्वदेकावलिनाकनद्याः=एका चाऽसौ आवलिः (क०. पा०), "एकावल्यकष्टिका". इत्यमरः / नाकस्य नदी (ष० त० ) / तव एकाऽऽवलिः ( 10 त०)। सा एव नाकनदी ( रूपक० ), तस्याः / "सितमकरनिषण्णा" ऐसे वचनसे सफेद मकर ( जलजन्तुविशेष ) गङ्गाका वाहन है ऐसी प्रतीति होती है। यानं= याति अनेन इति, या+ ल्युट् (करणमें)। इस पद्यमें रूपक और उत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 69 / /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy