________________ षष्ठः सर्गः णिच्” इससे णिच् हुआ है। इस पद्यमें रूपक और उपमाका संसृष्टि अलङ्कार है / / 65 // नावा स्मरः किं हरभीतिगुप्तः पयोधरे खेलति कुम्भ एव / इत्यर्धचन्द्राऽऽभनखाऽङ्कचुम्बिकुचा सखो यत्र सखीभिरुचे // 66 // अन्वयः—यत्र अर्धचन्द्राऽभनखाऽङ्कचुम्बिकुचा सखी "स्मरः हरभीतिगुप्तेः पयोधरे एव कुम्भे नावा खेलति किम् ?" इति सखीभिः ऊचे / / 66 // व्याख्या—यत्र = भैमीसभायाम्, अर्धचन्द्राऽऽभनखाऽङ्कचुम्बिकुचा = अर्धचन्द्राकारनखक्षतयुक्त पयोधरा, सखी = वयस्या, स्मरः = कामः, हरभीति गुप्तेः = शम्भुभयरक्षाऽथं, पयोधरे = क्षीरधरे, नीरधरे, वा एव, कुम्भे = कलशे, नावा = नौकया, नखालेनैवेति शेषः / खेलति कि = विहरति किम्, दाहपरिहारायेति शेषः / इति - एवं, सखीभिः = वयस्याभिः, ऊचे = उक्ता // 66 // ___ अनुवादः-दमयन्तीकी जिस सभामें अर्धचन्द्रके सदृश नखक्षतसे युक्त स्तनोंवाली सखीको सखियोंने-“हे सखि ! कामदेव महादेवके भयसे रक्षाके लिए तुम्हारे स्तनरूप कुम्भमें नखक्षतरूप नौकासे विहार करता है क्या ?" ऐसा वाक्य कहा // 66 // टिप्पणी-अर्द्धचन्द्राऽभनखाऽङ्कचुम्बिकुचा = अद्धं चाऽसौ चन्द्रः ( क० धा० ) / नखस्य अङ्कः (10 त० ) / अर्द्धचन्द्रस्येव आभा यस्य सः ( व्यधिकरणबहु० ) / अर्द्धचन्द्राभश्चाऽसौ नखाऽङ्कः ( क० धा० ) / तं चुम्बत इति अर्द्धचन्द्राऽऽभनखाऽङ्कचुम्बिनी, ( अर्द्धचन्द्राऽभनखाऽङ्क + चुम्बि+ णिनिः ( उपपद०)+ औ / तो कुचौ यस्याः सा.( बहु० ) / हरभीतिगुप्तेः = हरात् भीतिः ( प० त०), तस्या गुप्तिः, तस्याः (10 त०)। सम्बन्धसामान्यमें षष्ठी / पयोधरे = धरतीति धरः, धृञ् + अच / पयसा (क्षीराणां नीराणां च ) धरः, तस्मिन् ( 10 त०)। “पयः स्यात् क्षीरनीरयोः" इति विश्वः / ऊचे = ब्रू + लिट् ( कर्म में )--त ( एश् ) / इस पद्ममें उपमा, रूपक और उत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 66 // ___ स्मराऽऽशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः / नजं सृकन्न्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय // 67 // अन्वयः-प्रसूनः स्मराऽऽशुगीभूय विदर्भसुभ्रूवक्षः यत् अक्षोभि, खलु तत् यत्र तेषु सूचिशिखां निखाय स्रजं सृजन्त्या एकया अशोधि / / 67 // 4 नै००