SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ 48 नैषधीयचरितं महाकाव्यम् अर्थमें “पर्याप्तिवचनेष्वलमर्थेषु" इस सूत्र से तुमुन् / अपारि = "पार ( तीर ) कर्मसमाप्तौ" धातुसे णिच् लुङ ( कर्ममें)+त // 64 // भेमीमुपावीणयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्यः / गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालेकधुरीणवीणः // 65 // अन्वयः-यत्र गन्धर्ववध्वः कलिप्रियस्य प्रियशिष्यवर्गः स्वरमध्वरीणतत्कण्ठनालकधुरीणवीणः ( सन् ) एत्य भैमीम् उपावीणयत // 65 // व्याख्या-यत्र - दमयन्तीसभायां, गन्धर्ववध्वः = गन्धर्वाऽङ्गना: एव, कलिप्रियस्य = कलहप्रियस्य, नारदस्येति भावः / प्रियशिष्यवर्गः = वल्लभच्छात्रसमूहः, स्वरमध्वरीणतत्कण्ठनालकधुरीणवीणः = स्वरक्षौद्रपूर्णदमयन्तीगलनालसमवल्लकीकः सन्, एत्य = आगत्य, भैमी = दमयन्तीम्, उपावीणयत् = उपागायत् // 65 // अनुवाबः- जिस सभामें नारदकी प्रिय शिष्याएं गन्धर्वो की स्त्रियाँ मधु( शहद ) के समान स्वरसे पूर्ण दमयन्तीके कण्ठनालके सदृश वीणाको लेती हुई आकर दमयन्तीको बीनसे गाती थीं // 65 // टिप्पणी-गन्धर्भवध्वः गन्धर्वाणां वध्वः (10 त० ) / कलिप्रियस्य=प्रियः कलि: ( कलहः ) यस्य सः, तस्य ( बहु 0 ) / “वा प्रियस्य" इस वार्तिकसे प्रिय शब्दका परनिपात / प्रियशिष्यवर्गः = प्रियाश्च ते शिष्याः (क० धा०), तेषां वर्गः (ष० त० ) / स्वरमध्वरीणतत्कण्ठनालकधुरीणवीणः-स्वर एव मधु (रूपक०)। न रीणम् अरीणम् ( नञ् ) / रीङ्+क्त-रीणम् / “स्यन्नं रीणं स्नुतं स्र तम्" इत्यमरः / स्वरमधुना अरीणम् ( तृ० त०)। कण्ठ एव नालम् ( रूपक० ) / तस्याः कण्ठनालं ( ष० त०), स्वरमध्वरीणं च तत्कण्ठनालम् (क० धा० ) / एका चाऽसौ धूः एकधुग (क० धा० ), "ऋकपूरब्धःपथामान भे” इससे समासाऽन्त अप्रत्यय और टाप् / एकधुरां वहन्तीति एकधुरीणाः, एकधुराशब्दसे “एकधुराल्लुक् च” इस सूत्रसे खच् और मुम् आगम / एकधुरीण वीणा यस्य सः ( बहु 0 ) / तत्कण्ठनालेन एकधुरीणवीणः (तृ० त०)। दमयन्तीका कण्ठस्वर बीनके स्वरके समान था, इसलिए दमयन्तीके कण्ठरूप बीनके नालके साथ एक ही भारको धारण करनेवाली वीणाको लेनेवाली गन्धर्वस्त्रियां यह भाव है / एत्य = आङ् + इण् + क्त्वा ( ल्यप् ) / उपावीणयत् = वीणया उपागायत्, उप+ आङ् + वीणा+ णिच् + लङ् + तिप् / “सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy