________________ षष्ठः सर्गः तिप् ( णल् ) / इस पद्यमें स्तम्भ पदार्थकी विशेषणगतिसे धारणमें अशक्तिकी कारणतासे पदार्थहेतुक काव्यलिङ्ग अलङ्कार है // 52 / / स्पर्शातिहर्षावृतसत्यमत्या प्रवृत्य मिथ्याप्रतिलग्षबोषो / पुनर्मिथस्तथ्यमपि स्पृशन्तो न भद्दधाते पथि तो विमुग्धो // 5 // अन्वयः-विमुग्धौ तौ स्पर्शाऽतिहर्षादृतसत्यमत्या प्रवृत्य मिथ्याप्रतिलब्धबोधौ पुनः मिथः तथ्यं स्पृशन्तौ अपि न श्रद्दधाते // 53 // __ व्याख्या-विमुग्धौ=भ्रान्तियुक्तौ, तौ-दमयन्तीनलौ, स्पर्शाऽतिहर्षादृतसत्यमत्या = आमर्शनात्यानन्ददृढीकृततथ्यबुद्धया, प्रवृत्य = पुनर्व्यापृत्य, मिथ्याप्रतिलब्धबोधौ = प्रवृत्तेऽपि स्पर्शाऽलाभात् मृषेति ज्ञातवन्तौ इति भावः / पुनः = भूयः, इत्थमुभयदर्शानाऽनन्तरमिति भावः / मिथःपरस्परं, तथ्यं = यथार्थम् स्पृशन्तौ अपि = स्पर्श कुर्वन्तौ अपि, न श्रद्दधाते = विश्वासं न चक्रतुः / / 53 // ____अनुवादः-भ्रान्तियुक्त दमयन्ती और नलने प्रथम स्पर्शसे उत्पन्न अतिशय हर्षसे उसे सत्य है ऐसा समझकर फिर आलिंगनमें प्रवृत्त होनेपर स्पर्श न पानेसे "यह झूठा था" ऐसा ज्ञान पाकर फिर परस्परमें सचमुच स्पर्श करते हुए भी उसका विश्वास नहीं किया // 53 // टिप्पणी-स्पर्शाऽतिहर्षाऽऽदृतसत्यमत्या = अत्यन्तं हर्ष : अतिहर्षः (गति०)। स्पर्शेन अतिहर्षः ( तृ० त० ) / सत्या चाऽसौ मतिः (क० धा० ) / आदृता चाऽसौ सत्यमतिः ( क० धा० ) / स्पर्शातिहर्षेण आदतसत्यमतिः, तया (तृ० त०)। प्रवृत्य = प्र + वृत् + क्त्वा ( ल्यप् ) / मिथ्याप्रतिलब्धंबोधौ - प्रतिलब्धो बोधौ याभ्यां तौ ( बहु० ) / मिथ्या ( मिथ्यात्वेन ) प्रतिलब्धबोधौ ( सुप्सुपा० ) / स्पृशन्तौ = स्पृश + लट् ( शतृ० ) + औ / श्रद्दधाते = श्रत् + धा + लिट् + आताम् / "श्रदन्तरोरुपसर्गवद्वृत्तिः” इस नियमसे श्रत् शब्दकी आतिदेशिक उपसर्गतासे 'धा' धातुसे पूर्व प्रयोग हुआ है / / 53 // सर्वत्र संवाद्यमबाधमानो रूपश्रियाऽतिथ्यकरं परं तो। न शेकतुः केलिरसाद्विरन्तुमलोकमालोक्य परस्परं तु / / 54 // ___ अन्वयः-तौ रूपश्रिया सर्वत्र संवाद्यं परम् आतिथ्यकरम् अलीकं परस्परं आलोक्य अबाधमानी केलिरसात् विरन्तुं न शेकतुः // 54 /