________________ षष्टः सर्गः - 3 तथा तेनैव प्रकारेण, वसुधा अपि-भूमिः अपि, स्वं-स्वकीयं, पति प्रति-स्वामिनं भीमं प्रत्येव, त्रिनेत्रनेत्राऽनलकीलनीलं = महेश्वरनेत्राग्निज्वालकृष्णवर्णम्, एनं = मदनं, धत्ते कि धारयति किम् ? ( इति = एवम् ) अकि = उत्प्रेक्षितम् // 44 // ___ अनुवादः-भीमकी रानियोंने नलकी छाया देखकर "जैसे हम लोग अपने पति ( भीम ) के प्रति कामदेवको धारण करती हैं, वैसे ही पृथिवी भी अपने पति ( नल) के प्रति महादेवके नेत्रके अग्निकी ज्वालासे नीलवर्णवाले कामदेवको धारण करती है, ऐसी तर्कना की // 44 // टिप्पणी-तच्छायं-तस्य छाया तच्छायं, तत् (10 त०)। त्रिनेत्रनेत्राऽनलकीलनीलंत्रीणि नेत्राणि यस्य सः ( बहु० ), तस्य नेत्रम् ( ष० त०) त्रिनेत्रनेत्रम् एव अनलः ( रूपक० ) / तस्य की लाः ( ष० त० ), वरुईयोर्खालकीलौ' इत्यमरः / त्रिनेत्रनेत्राऽनलकीलः नीलः तम् ( तृ० त०) / धत्ते धान् + लट् + त / अतर्कि-तर्क+णिच् + लुङ्+त / इस पद्यमें जमीनपर पड़ी हुई नलकी छायामें कामदेवकी संभावना करनेसे उत्प्रेक्षा अलङ्कार है / नलकी छायामें भी स्त्रियोंको कामदेवकी भ्रान्ति हुई तो साक्षात् नलमें क्या कहना है ? // 44 // रूपं प्रतिच्छायिकयोपनीतमालोकि ताभिर्यवि नाम कामम् / तथापि नाऽऽलोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् // 5 // अन्वयः-प्रतिच्छायिकया उपनीतं रूपं ताभिः आलोकि यदि, कामं नाम / तथाऽपि हारिद्रभङ्गाय वितीर्णभङ्गम् अस्य तद् रूपं न आलोकि // 45 // - व्याल्या-नलं पश्यन्तीनां राजमहिषीणां परपुरुषदर्शनेन कथं न व्रतभङ्गः ? इत्यत्राह -रूपमिति / प्रतिच्छायिकया = प्रतिबिम्बेन, उपनीतं = प्रापितं, रूपं = छायात्मकं नलस्वरूपं, ताभिः = राजमहिषीभिः, आलोकि यदि = आलोकितं चेत्, काम = यथेष्टम्, आलोक्यतामिति शेषः / नाम / तथाऽपि= प्रतिबिम्बोपात्तनलरूपदर्शनेऽपि, हारिद्रभङ्गाय = हरिद्राखण्डाय, वितीर्णभङ्ग दत्तपराजयम्, अस्य = नलस्य, तद् = प्रसिद्धं, रूपं-स्वरूपं, न आलोकि = न आलोकितं, साक्षाद्रूपदर्श ने दोषः, प्रतिच्छायादर्शने न दोष इति भावः // 45 // ___अनुवादः-प्रतिबिम्बसे लाये गये नलके रूपको रानियोंने देखा तो, यथेष्ट देख लें ( क्या हर्ज है ? ) / तथाऽपि हल्दी वा सुवर्णके टुकड़ेको पराजित करनेवाले नलका प्रसिद्ध स्वरूप उन्होंने नहीं देखा // 45 // .. 3 ने .