SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः टिप्पणी-योवनीयद्वाःस्थाम् = यौवनस्य इयं यौवनीया, यौवन शब्दसे "वृद्धाच्छः" इस सूत्रसे छ ( ईय ) प्रत्यय होकर स्त्रीत्वविवक्षामें टाप् प्रत्यय / यौवनीया चाऽसो द्वा: (क० धा० ), तस्यां तिष्ठतीति यौवनीयद्वाःस्था, ताम, यौवनीयद्वार+स्था+क+( उपपद०)+ अम् / परिचेतुकामा = परिचेतुं कामः यस्याः सा ( बहु० ), तुं काममतसोरपि" इससे 'तुम्' के मकारका लोप। रोमाऽऽवलिवेत्रचिह्ना = रोम्णाम् आवलिः (10 त०), सा एव वेत्रं चिह्नं यस्याः सा ( बहु० ) / कौमारगन्धीनि = कुमार्या भावः कौमारं, कुमारी+ अण् / तस्य गन्धः = लेशः (10 त०)। सोऽस्ति येषां, तानि, कौमारगन्ध + इनिः + शस् / निवारयन्ती = निवारयतीति, नि+वृञ् + णिच् + लट् ( शतृ ) + डीप् + सुः'। ऐक्ष्यत = ईक्ष+ लङ् (कर्ममें ) + त / दमयन्तीका बचपन समाप्त हो रहा है और वह युवाऽवस्थाके द्वार में अवस्थित है जैसे द्वारपालिका बेतकी छड़ी लेकर द्वारमें रहकर चापल्यका निवारण करती है वैसे ही वह भी यौवनमें उत्पन्न रोमावलीरूप वेत्रयष्टिको लेकर कुमारीभावमें होनेवाले चापल्यका निवारण कर रही है ऐसी दमयन्तीको राजाने चिंत्रित किया, यह तात्पर्य है / इस पद्यमें रूपक अलङ्कार है / / 38 / / पश्याः पुरन्ध्रीः प्रति सान्द्रचन्द्ररजःकृतक्रोडकुमारचक्रे / चित्राणि चक्रेऽध्वनि चक्रवतिचिह्न तघ्रिप्रतिमासु चक्रम् // 39 // अन्वयः-सान्द्रचन्द्ररजःकृतक्रीडकुमारचक्रे अध्वनि चक्रवर्तिचिह्नं तदध्रिप्रतिमासु चक्रं पश्याः पुरन्ध्रीः प्रति चित्राणि चक्रे // 39 // व्याख्या-सान्द्रचन्द्ररजःकृतक्रीडकुमारचक्रे = घनकर्पूरपांसुक्रीडितवालसङ्घ, अध्वनि = मार्गे, चक्रवर्तिचिह्न = सार्वभौमलक्षणं, तदध्रिप्रतिमासु = नलचरणप्रतिबिम्बेषु, चक्रं = चक्ररेखाः, पश्या: = पश्यन्तीः, पुरन्ध्रीः प्रति = स्त्रिय उद्दिश्य, चित्राणि = आश्चर्याणि, चक्रे = चकार, नल इति शेषः // 39 // अनुवादः-जहाँपर गाढ कपूरकी धूलिमें कुमार लोग क्रीडा कर रहे हैं ऐसे मार्गमें चक्रवर्तीके चिह्नवाले नलके चरणोंके प्रतिविम्वोंमें स्थित चक्ररेखाओंने देखनेवाली स्त्रियोंमें आश्चर्य उत्पन्न किया // 39 // टिप्पणी–सान्द्रचन्द्ररजःकृतक्रीडकुमारचक्रे = चन्द्रस्य रजांसि (ष० त०), "अथ कर्पूरमस्त्रियाम् / घनसारश्चन्द्रसंज्ञः" इत्यमरः / सान्द्राणि च तानि चन्द्ररजांमि (क० धा०)। कुमाराणां चक्रम् (ष० त०)।कृता क्रीडा येन तत् (बहु०)।
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy