________________ 28 नैषधीयचरितं महाकाव्यम् ____ अन्वयः-हंसेन नलिन्या दले भैमी यथा उल्लिख्य तस्मै अशि, तथैव तेन अभिलिख्य उपहृतस्वहारा दृष्टा ( सती ) कस्या विस्मयाय न अजनि ? // 37 / / व्याख्या-हंसेन = चक्राऽङ्गेन, नलिन्या: = कमलिन्याः, दले = पत्र, भैमी = दमयन्ती, यथा = येन प्रकारेण, उल्लिख्य = अभिलिख्य, पूर्वमिति शेषः / तस्मै नलाय, अदशि = दशिता, तथैव = तेन प्रकारेणव, तेननलेन, अभिलिख्य = उल्लिख्य, स्वमनोविनोदार्थमिति शेषः / उपहृतस्वहारा = कण्ठाऽपितनिजमुक्ताहारा, दमयन्तीति शेषः, दृष्टा = अवलोकिता, कस्याःनार्याः, विस्मयाय = आश्चर्याय, न अजनि = न जाता, सर्वस्या अपि नार्या विस्मयाय जातेति भावः // 37 // ___ अनुवाद:-हंसने कमलके पत्तेपर दमयन्तीको लिखकर जैसे नलको दिखलाया था, उसी तरह उन्होंने दमयन्तीको लिखकर उनके गलेमें अपने हारको समर्पित किया था, उसे देखकर किस स्त्रीको आश्चर्य नहीं हुआ ? // 37 // टिप्पणी-उल्लिख्य = उद् + लिख + क्त्वा ( ल्यप् ) / तस्मै “अशि" दर्शन क्रियाके ग्रहणसे सम्प्रदानसंज्ञा होकर चतुर्थी / उपहृतस्वहारा = उपहृतः स्व: ( स्वकीयः ) हारः यस्याः सा ( बहु० ) // 37 // कौमारगन्धीनि निवारयन्ती वृत्तानि रोमाऽऽवलिवेत्रचिहा। साऽऽलिख्य तेनैश्यत यौवनीयद्वाःस्थामवस्था परिचेतुकामा // 38 // अन्वयः-तेन यौवनीयद्वाःस्थाम् अवस्था परिचेतुकामा ( अत एव ) रोमाऽऽवलिवेचिह्ना कौमारगन्धीनि वृतानि निवारयन्ती सा आलिख्य ऐक्ष्यत / / 38 // व्याख्या-तेन = नलेन, यौवनीयद्वाःस्थां = तारुण्यसम्बन्धिद्वाराऽवस्थिताम्, अवस्थां= दशां, दौवारिकदशां यौवनप्रवेशदशां चेति भावः / परिचेतु. कामा= अभ्यसितुकामा, अत एव रोमाऽऽवलिवेत्रचिह्ना = लोमश्रेणीरूपदण्डचिह्नयुक्ता, कौमारगन्धीनि = शैशवसंस्पर्शीनि, वृत्तानि = चरित्राणि, चापलानीति भावः / निवारयन्ती = निषेधयन्ती, सा= दमयन्ती, आलिख्य = अभिलिख्य, ऐक्ष्यत = ईक्षिता, कौमारयौवनवयःसन्धौ विद्यमानां दमयन्तीमभिलिख्य नलोऽपश्यदिति भावः // 38 // ___अनुवादः- नलने यौवनके द्वार में स्थित अवस्थाका परिचय करनेकी इच्छा करनेवाली अत एव रोमश्रेणीरूप वेतके दण्डके चिह्नवाली और बचपनसे होनेवाली चञ्चलताका निवारण करनेवाली दमयन्तीको लिखकर देखा // 38 //