________________ नैषधीयचरितं महाकाव्यम् करे, परन्तु काटनेपर भी संज्ञासे रहित रोमको भी जिसने हर्षित किया कामदेवने उस पत्थरको ही नचाया // 34 // ___ टिप्पणी-स्पृष्टनलाऽङ्ग = नलस्य अङ्गम् (प० त० ), स्पृष्टं नलाऽङ्गं येन तत् ( बहु० ) / उल्लास्यताम् = उद् + लस+णिच् + लोट् (कर्ममें )+ त। नलच्छायपिबा = नलस्य छाया नलच्छायं (ष० त० ), तत् पिबतीति, नलच्छाय-पा+शः+टा (उपपद० ) सुः / “पाघ्राध्माधेड्दशः शः" इस सूत्रसे श प्रत्यय हुआ है / अबोधम् अविद्यमानो बोधो यस्य तत् ( नञ् बहु० ) / अहर्षि = हृष् + णिच् + लुङ् ( कर्ममें ) +त / अनति = नृत् + णिच् + लुङ् ( कर्ममें )+त। पत्थरको नचानेके सदृश रोम-हर्षण ( रोमाञ्च ) को उत्पन्न करनेवाले कामदेवसे असाध्य क्या है ? यह भाव है। इस पद्यमें रोमहर्षण और अश्मनर्तन वाक्याऽर्थोंके सादृश्यका आक्षेप करनेसे वाक्याऽर्थवृत्ति निदर्शना अलङ्कार है // 34 // यस्मिन्नलस्पृष्टकमेत्य हृष्टा भूयोऽपि तं देशमगान्मगाक्षी / निपत्य तत्राऽस्य धरारजःस्थे पादे प्रसीदेति शनैरवादीत् // 35 // अन्वयः- मृगाक्षी यस्मिन् नलस्पृष्टकम् एत्य हृष्टा तं देशं भूयोऽपि अगात् / तत्र धरारजःस्थे अस्य पादे निपत्य प्रसीद इति शनैः अवादीत् / / 35 // व्याख्या-मृगाक्षी = हरिणलोचना, यस्मिन् = देशे, नलस्पृष्टक = नलालिङ्गनविशेषम्, एत्य = प्राप्य, हृष्टा = रोमाञ्चिता, तं = पूवोक्तं, देशं स्थान, भूयोऽपि = पुनरपि, अगात् = अगमत् / तत्र = तस्मिन्देशे, धरारजःस्थे = भूमिधुलिस्थिते, अस्य = नलस्य, पादे = पादप्रतिकृती, निपत्य = पतित्वा, प्रसीद = अनुगहाण, पुनः स्पर्शनेति शेषः / इति = इत्थं, शनैः = मन्दस्वरम्, अवादीत् = उक्तवती, स्पर्श तु न लेभे, तस्याऽपगमादिति भावः // 35 // ___ अनुवादः-मृगनयना जिस * स्थानमें नलके आलिङ्गनविशेषको पाकर रोमाञ्चयुक्त हुई थी उस स्थानको फिर प्राप्त हुई। वहाँपर उसने धरतीकी धुलिमें पड़े हुए नलके चरणचिह्नमें गिरकर “आप अनुग्रह करें" ऐसा धीरेसे कहा // 35 // टिप्पणी-मृगाक्षी = मृगस्य इव अक्षिणी यस्याः सा ( व्यधिक० बहु० ) / नलस्पृष्टकं = नलस्य स्पृष्टकं, तत् (ष० त० ) / आलिङ्गनविशेषको स्पृष्ट क कहते हैं, उसका लक्षण रतिरहस्यमें ऐसा दिया है