________________ षष्ठः सर्गः परम् = साऽतिशयं, स्वहस्तितः = स्वहस्तवान् कृतः, प्रबलीकृत इति भावः // 33 // अनुवादः-पहले नलके प्रतिबिम्बको देखनेवाली सुन्दरियोंको जो कम्प उत्पन्न हुआ वह नलका स्पर्श करनेपर बढ़ गया। वह कम्प नलके शीत्र हट जानेपर उनके पैरोंके शब्दके भयसे हाथसे सहारा देनेके समान बहुत ही बढ़ गया // 33 // टिप्पणो-तच्छायदृशां = तस्य छाया तच्छायं (प० त० ), तत् पश्यन्तीति तच्छायदृशः, तासाम् ( तच्छाय+दृश्+-क्विप् + आम् ) / चारुदशां = चारु दृशौ यासां ताश्चारुदृशः, तासाम् (बहु० ) / जागर्ति = जागृ+ लट् + तिप् / पुरा" के योगमें “पुरिलुङ चाम्मे" इससे दूत अर्थ में लट् / विससर्प = वि+ सृप + लिट् + तिप् ( णल ) / तत्पदशब्दभीत्या = तस्य पदे ( 10 त० ), तयोः शब्दः (ष० त०), तस्मात् भीतिः तया (प० त०)। स्वहस्तितः = स्वस्य हस्तः (10 त० ), सः अस्याऽस्तीति स्वहस्तः "अर्शआदिम्योऽच्” इससे अच प्रत्यय / स्वहस्तः कृतः, स्वहस्त शब्दसे “तत्करोति तदाचष्टे" इससे णिच् + क्तः ( कर्म में )+सुः / इस पद्यमें भावोदय अलङ्कार है / / 33 // उल्लास्यता स्पृष्टनलाऽङ्गमङ्गं तासां नलच्छायपिबाऽपि दृष्टिः / . अश्मैव रत्यास्तवनति पत्या छेवेऽप्यबोधं यदहर्षि लोम / / 34 / / अन्वय:-रत्याः पत्या स्पृष्टलाऽङ्ग तासाम् अङ्गम् उल्लास्यताम् / नलहेच्छायपिव. तासां दृष्टि: अपि उल्लास्यताम् / ( परम् ) छेदे अपि अबोध लोम यत् अहर्षि तत् अश्मा एव अनति / / 3 / / व्याख्या-रत्याः = रतिदेव्याः, पत्या = भो, कामेनेति भावः / स्पृष्टनलाङ्गम् - आमृष्टनलशरीरं, तासां = नारीणाम्, अङ्ग = देहाऽवयवः, उल्लास्यताम् = उल्लासं प्राप्यतां, नलच्छायपिवा = नलप्रतिबिम्बर्दाशनी, तासां - नारीणां, तुष्टि: अपि = नयनम् अपि, उल्लास्यताम् = उल्लासं प्राप्यताम्, तयोर्द्वयोरपि चेतनत्वादिति भावः / ( परम् ) छेदेऽपि = कर्तनेऽपि, अवोधं = वोधरहितम्, अचेतनमिति भावः / लोम-रोम, यत् अहर्षि % हर्षितं, तत् अश्मा एव = प्रस्तर एव, अनति नर्तितः // 34 // अनुवावः-नलके अङ्गको स्पर्श करनेवाले नारीके अङ्गको कामदेव उल्लासयुक्त करे, इसी तरह नलके प्रतिविम्बको देखनेवाली उनकी दृष्टिको उल्लासयुक्त