________________ पडः सर्गः 17 अनुवादः-ऑखोंको मूंदनेसे और स्पष्ट रूपसे देखनेसे पीडित होकर नल उन स्त्रियोंको कटाक्षोंसे देखते हुए अपनेको अनुरागसे देखनेवाला समझकर अत्यन्त लज्जित हुए क्योंकि सज्जनोंको दूसरेसे भी अधिक स्वतः ( अपनेसे ) ही लज्जा होती है / // 22 // टिप्पणी--निमीलनस्पष्टविलोकनाभ्यां = स्पष्टं विलोकनम् ( सुप्सुपा० ) निमीलनं च स्पष्टविलोकनं च, ताभ्याम् ( द्वन्द्वः)। कलयन् = कल+णिच् + लट् ( शतृ )+ सुः / रागदर्शी = रागेण पश्यतीति, राग+दृश्+णिनिः ( उपपद०)+सुः / परतः पर+ तसिः / गुर्वी गुरु+ ङी+सुः / इस पद्यमें सज्जन अनिच्छासे भी असिद्ध कार्यको करनेपर दूसरेकी अपेक्षा अपनेसे ही लज्जित होता है यह अभिप्राय है / अर्थान्तरन्यास अलङ्कार है // 22 // रोमाञ्चिताङ्गोमनु तत्कटाक्षेर्धान्तेन कान्तेन रतेनिसृष्टः / मोघः शरोधः कुसुमानि नाऽभूत्तदेयंपूजां प्रति पर्यवस्यन् // 23 // अन्वया-रोमाञ्चिताङ्गीम् अनु तत्कटाक्षः भ्रान्तेन रतेः कान्ते निसृष्टः कुसुमानि शरौघः तद्धैर्यपूजां प्रति पर्यवस्यन् मोघः न अभूत् // 23 // व्याख्या-रोमाञ्चिताऽङ्गीम् = पुलकिताऽवयवां, नलशरीरसम्पर्कादिति शेपः / अनु = उद्दिश्य, तत्कटाक्षः = नलस्य कटाक्षवीक्षणः, भ्रान्तेन = भ्रान्तियुक्तेन, “अयम् अस्याम् अनुरक्त इति मन्वानेनेति भावः / ". रते: कान्तेन %3D कामदेवेन, . निसृष्टः - प्रयुक्तः, कुसुमानि = पुष्पाणि ( एव ), शरोधः = वाणसमूहः, तद्धर्यपूजां प्रति = नलधीरत्वार्चनां प्रति, पर्यवस्यन् = परिणमन्, पूजात्वेनेति शेषः / मोघः = व्यर्थः, न अभूत् = न अविद्यत / / 23 / / अनुवादः-नलके अङ्गोंके सम्पर्कसे रोमाञ्चित शरीरवाली स्त्रीको उद्देश्य करके किये गये नलके कटाक्षोंसे “ये इस (स्त्री) में अनुरक्त हुए हैं" ऐसा समझकर भ्रान्तिवाले कामदेवसे छोड़े गये फलस्वरूप बाणोंका समूह नलके धर्यकी पूजाके प्रति परिणत होता हुआ व्यर्थ नहीं हुआ / / 23 // टिप्पणी-रोमाञ्चिताऽङ्गी = रोमाञ्चितानि अङ्गानि यस्याः सा, ताम् ( बहु० ) / तत्कटाक्षः = तस्य कटाक्षाः, तैः ( प० त० ) / भ्रान्तेन = भ्रम् + क्तः+टा। निसृष्टः = नि+सृज्+क्तः+सुः / शरोघः = शराणाम् ओघः ( प० त० ) / तद्धर्यपूजां तस्य धयं ( ष० त० ), तस्य पूजा, ताम् (ष० त०)। पर्यवस्यन् = परि + अव + सो+लट् ( शतृ )+सुः। इस पद्यमें "कुसुमानि शरोघः” यहाँपर व्यस्त रूपक है और नलके धैर्यभङ्गके लिए प्रेरित फूल नलके 2 नै० ष०