________________ 18 . नैषधीयचरितं महाकाव्यम् धैर्यको भङ्गन करनेवाले मात्र नहीं हुए प्रत्युत उनके धर्य के पूजक हो गये कहनेसे अनर्थकी उत्पत्ति होनेसे विषम अलङ्कार है, दोनों अलङ्कारोंके अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 23 // हित्वेव वत्मकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य / अन्वयः-सतां स दीपः इह भ्रमन्त्याः स्त्रियाः स्पर्शः एक वर्त्म हित्वा एव सुत्यज इति अवेत्य लोकाऽवलोकाय चतुष्पथस्य आभरणं बभूव // 24 // व्याख्या-सतां = सज्जनानां; दीपः = श्रेष्ठः, अथवा. सतां = भावानां, दीपः = प्रकाशकः, सः = नल:, इह = अन्तःपुरे, भ्रमन्त्याः = सञ्चरन्त्याः , स्त्रियाः = नार्याः, स्पर्शः = आमर्शनम्, एकम् = अभिन्नं, वर्म-मार्ग, हित्वा एव = त्यक्त्वा एव, सुत्यजः = सुखेन त्यक्तुं शक्यः, इति = एवम्, अवेत्य-ज्ञात्वा, निश्चित्येति भावः / लोकाऽवलोकाय = जनदर्शनाय, चतुष्पथस्य = चतुर्मार्गस्य, आभरणं = भूषणं, बभूव = अभूत्, तत्र स्थित इति भावः // 24 // अनुवाब:-सज्जनोंमें श्रेष्ठ वा विद्यमान पदार्थोके प्रकाशक नल यहाँपर घूमती हुई स्त्रीका स्पर्श, मार्गको छोड़कर ही सुखसे छोड़ा जानेवाला है ऐसा निश्चय कर लोगोंको देखनेके लिए चौराहेके भूषणस्वरूप हुए अर्थात् वहाँपर खड़े हुए // 24 // टिप्पणी-भ्रमन्त्याः = भ्रम+लट् ( शतृ )+ ङीप् + डस् / हित्वा हा+ क्त्वा / सुत्यजः = सु+त्यज्+खल् + सुः ( उपपद०)। अवेत्य=अव + इण्+ क्त्वा ( ल्यप् ) / लोकाऽवलोकाय = लोकानाम् अवलोकः, तस्मै (ष० त० ) / चतुष्पथस्य = चतुर्णा पथां समाहार: चतुष्पथं, तस्य ( द्विगुः ), “ऋक्पूरब्धःपथामानक्षे” इससे समासाऽन्त अप्रत्यय / “पथः संख्याऽव्ययादेः" इससे नपुंसकलिङ्गता / एक रास्तेमें स्त्रियोंकी भीड़ होनेसे चौराहेमें खड़े होकर नलने चारों ओर देखा यह तात्पर्य है। चौराहेमें रखा गया दीप लोगोंको देखनेके लिए साधन होता है ऐसी ध्वनि होती है // 24 // उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टियवृतद् द्रुतैव / वियोगिवरात् कुचयोर्नखाऽङ्करर्धेन्दुलीलगलहस्तितव / 25 // अन्वयः-नृपस्य दृष्टिः उद्वर्तयन्त्या हृदये निपत्य अधेन्दुलीलः कुचयोः नखाऽङ्कः वियोगिवरात् गलहस्तिता एव द्रुता एव न्यवृतत् // 25 // व्याख्या-नृपस्य = राज्ञो नलस्य, दृष्टिः = नेत्रम्, उद्वर्तयन्त्याःउद्वर्तनं