________________ प्रथमः सर्गः वशंवदं. वश-उपपद पूर्वक वद धातुसे "प्रियवशे वदः खच्" इससे खच् प्रत्यय और "अरुर्दिषदजन्तस्य मुम्" इस सूत्रसे मुम् आगम हुआ है ( उपपद०)। एकं च तद् वशंवदम् ( क० धा० ) / मनोभवाज्ञाया एकवशंवदं, तत् (10 त० ) / इस पद्य में पूर्वार्द्ध में छेकाऽनुप्रास और वृत्यनुप्रासका एक आश्रयमें अनुप्रवेशरूप सङ्कर अलङ्कार है // 33 // उपासनामेत्य पितुः स्म रज्यते दिने दिने सासरेषु वन्दिनाम् / पठत्सु तेषु प्रति भूपतीनलं विनिद्ररोमाञ्जनिः शृण्वती नलम् // 34 // अन्वयः--सा दिने दिने वन्दिनाम् अवसरेषु पितुः उपासनाम् एत्य रज्यते स्म / तेषु भूपतीन् प्रति पठत्सु नलं शृण्वती अलं विनिद्ररोमा अजनि // 34 // अथ दमयन्त्याः श्रवणाऽनुरागं श्लोकचतुष्टयेन प्रतिपादयति-उपासनामिति / व्याख्या-सा = दमयन्ती, दिने दिने = प्रतिदिनम्, वन्दिनां = स्तुतिपाठकानाम्, अवसरेषु = प्रसङ्गेषु, स्तुतिपाठस्येति शेषः / पितुः = जनकस्य, भीमभूपालस्येति भावः, उपासनां = सेवाम्, एत्यप्राप्य, रज्यते स्म = अनुरक्ता बमूव / तेषु = बन्दिषु, भूपतीन् = राज्ञः, प्रति पठत्सु = वदत्सु, स्तुतिकर्मत्वेनेति रोमा = रोमाञ्चयुक्ता, अजनि=जाता, दमयन्ती नलगुणाकर्णनाऽनन्तरं साऽतिशयं सजातपुलकाऽभूदिति भावः / एतेन भम्या बन्दिमुखेभ्यो नायकगुणगणाकर्णनं वर्णितम् / ___ अनुवादः-दमयन्ती प्रतिदिन स्तुतिपाठकोंके स्तुतिपाठके अवसरोंमें पिताकी सेवाके लिए उपस्थित होकर नलके प्रति अनुरक्त होती थीं; जब वे राजाओंका स्तुतिपाठ करते थे उस समय नलके गुणोंको सुननेपर दमयन्ती अतिशय रोमाञ्चयुक्त हो जाती थीं // 34 // टिप्पणी-दिने दिने = वीप्सामें द्विरुक्ति / वन्दिना = वन्दन्ते ( स्तुवन्ति ) इति वन्दिनः, तेषां "वदि अभिवादनस्तुत्योः" इस धातुसे ग्रह्यादिगणमें पठित होनेसे णिनि / "वन्दिनः स्तुतिपाठकाः" इत्यमरः / अवसरेषु = "प्रसङ्गः स्याद. वसरः" इत्यमरः। उपासनाम् = उपासनम् उपासना, ताम् उप-उपसर्गपूर्वक "आस्" धातु से "ण्यासअन्थो युच्" इससे युच और टाप / एत्य आङ्+इण+ क्त्वा ( ल्यप् ) रज्यते स्म = "रन्ज रागे" धातु से लट्, “अनिदितां हल उपधायाः विङति" इस सूत्रसे नकारका लोप / 'स्म' का योग होनेसे "लट् स्मे" इस सूत्रसे भूतार्थ में लट् / भूपतीन्-भुवः पतयः, तान् ( 10 त० ) / "प्रति" के