________________ 40 नेषधीयचरितं महाकाव्यम् योगमें "अभितः-परितः समया निकषा हा प्रतियोगेऽपि" इससे द्वितीया। पठत्सु = पठन्तीति पठन्तः, तेषु, पठ+ लट् ( शतृ )+सुप् / 'यस्य च भावेन भावलक्षणाम्' इससे सप्तमी। शृण्वती = शृणोतीति, श्रु+लट् ( शतृ + ङीप् / अलं = "अलं भूषणपर्याप्तिशक्तिवारणवाचकम् / " इत्यमरः / विनिद्ररोमा = विगता निद्रा येभ्यस्तानि विनिद्राणि ( बहु० ) / विनिद्राणि रोमाणि यस्याः सा ( बह० ) / अजनि = "जनी प्रादुर्भावे" धातुसे लुङ "दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्" इससे 'च्लि' के स्थानमें चिण। “जनिवध्योश्च" इससे वृद्धिका निषेध / इस पद्यमें विनिद्ररोमत्व ( रोमाञ्च )-रूप सात्त्विक भावके उदयसे भावोदय अलङ्कार है / / 34 // कथाप्रसङ्गेषु मिथः सखोमुखात्तृणेऽपि तन्व्या नलनामनि श्रुते / वृतं विषयान्यदभूयताऽनया मुवा तदाकर्णनसज्जकर्णया // 35 // अन्वयः -- तन्व्या अनया मिथ: कथाप्रसङ्गेषु सखीमुखात् नलनामनि तृणे अपि श्रुते द्रुतम् अन्यत् विधय मुदा तदाकर्णनसज्जकर्णया अभूयत / 35 // व्याख्या-तव्या = कृशशरीरया, अनया = दमयन्त्या, मिथः = रहसि परस्परं वा, कथाप्रसङ्गेषु = वार्तालापाऽवसरेषु, सखीमुखात् = वयस्याऽऽननात्, नलनामनि = नलनामधेये, तृणे अपि = अर्जुने अपि, श्रुते = आकर्णिते, द्रुतं = शीघ्रम्, अन्यत् अपरं, कार्य कथान्तरं वा, विधूय = परित्यज्य, मुदा = हर्षेण, तदाकर्णनसज्जकर्णया = नलश्रवण तत्परश्रोत्रया, अभूयत् = भूतम् // 35 // अनुवाद:-कृश शरीरवाली दमयन्तीने परस्परमें वार्तालापके अवसरोंमें सखीके मुखसे "नल" नामवाले तृण ( खश-खश ) के सुननेपर भी झटपट सब काम छोड़कर हर्षसे नलके श्रवणमें कोंको तत्पर बनाया // 35 // टिप्पणी-तन्व्या = "तनु" शब्दसे "वोतो गुणवचनात्" इस सूत्रसे विकल्पसे ङीष् / कथाप्रसङ्गेषु-कथायाः प्रसङ्गाः, तेषु ( 10 त० ) / सखीमुखात् = सख्या मुखं, तस्मात् ( ष० त० ) / नलनामनि = नलं नाम यस्य तत् नलनाम, तस्मिन् ( बहु० ) "नल: पोटगले राज्ञि" इति विश्वः। तृणे="तृणमर्जुनम्" इत्यमरः / श्रुते = श्रु+क्त+ङि / द्रुतं = "लघु क्षिप्रमरं द्रुतम्" इत्यमरः / अनयत् = "अन्य" शब्दसे अम्में "अड्डतरादिभ्यः पञ्चभ्यः" इस सूत्रसे अद्ड् आदेश / विधूय - वि+धू+क्त्वा (ल्यप्) / तदाकर्णनसज्जकर्णया =तस्य आकर्णनम् (ष० त० ) / सज्जो कणों यस्याः सा सज्जकर्णा ( बहु० ) / तदाकर्ण ने सज्जकर्णा, तया ( स० त०)। अभुयत = "भू सत्तायाम्" धातुसे