________________ नैषधीयचरितं महाकाव्यम् पौराणिक कथा - उषाकी सखी चित्रलेखाने बाणाऽसुरकी कुमारी उषासे स्वप्नमें देखे गये अनिरुद्धको योगबलसे लाकर उषासे समागम कराया / बाणाsसुरने यह वृत्तान्त जानकर अनिरुद्धको बन्दी बनाया / नारदसे इस बातको जान. कर कृष्ण, बलराम और प्रद्युम्नने गरुडपर सवार होकर शोणितपुरमें प्रवेश कर बाणासुरको संग्राममें जीतकर अनिरुद्ध को छुड़ाया—यह कथा श्रीमद्भागवत महापुराणमें है // 32 // नृपेऽनुरूपे निजरूपसम्पदा विदेश तस्मिन्बहुश: श्रुति पते / विशिष्य सा भीमनरेन्द्रनन्दना मनोभवाझंकवशंवदं मनः // 33 // अन्वयः-सा भीमनरेन्द्रनन्दना निजरूपसम्पदाम् अनुरूपे तस्मिन् नृपे बहुशः श्रुतिंगते विशिष्य मनोभवाज्ञकवशंवदं मनः दिदेश // 33 // सम्प्रति दमयन्त्याश्चित्तासङ्गाख्यां द्वितीयावस्थां प्रतिपादयति- नप इति। व्याख्या-सा = पूर्वोक्ता, भीमनरेन्द्रनन्दना = भीमभूपतनया, दमयन्तीत्यर्थः, निजरूपसम्पदां स्वसौन्दर्यसम्पत्तीनाम्, अनुरूपे योग्ये, तस्मिन् = पूर्वोक्ते, नृपे= राजनि, नल इत्यर्थः / बहुशः = अनेकवारं, श्रुति = श्रवणगोचरं, गते प्राप्ते सति / विशिष्य = अतिशयेन, मनोभवाशंकवशंवदं = कामदेवादेशकाधीनं, मनः =चित्तं, दिदेश = अर्पितवती, नलं प्रति चित्तं निदधाविति भावः // 33 / / अनुवादा-दमयन्तीने अपनी रूपसम्पत्तियोंके योग्य नलके बारम्बार कर्णगोचर होनेपर विशेषतया कामदेवकी आज्ञाके एकमात्र अधीन अपने मनको उनमें लगाया // 33 // टिप्पणी-भीमनरेन्द्रनन्दना = नन्दयतीति नन्दना, "टुनदि समद्धो" धातुसे णिच् होकर "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः" इस सूत्रसे ल्यु ( अन ) प्रत्यय होकर स्त्रीत्वविवक्षामें टाप् / भीमश्चाऽसौ नरेन्द्रः ( क० धा० ) / भीमनरेन्द्रस्य नन्दना ( ष० त० ) / निजरूपसम्पदा = रूपं च सम्पदश्च ( द्वन्द्वः) / निजाश्च ता रूपसम्पदः तासाम् (क० धा०) / अनुरूपे = रूपस्य योग्यम् अनुरूपम् “अव्ययं विभक्ति०" इत्यादि सूत्रसे योग्यता-रूप यथाके अर्थमें समास होकर, अनुरूपम् अस्याऽस्ति इति "अर्शआदिभ्योऽच्" इससे अच् प्रत्यय / नृपे = नृन् पातीति नृपः, तस्मिन्, न +पा+कः ( उपपद०)। बहुशः = बहून् वाराने, बहु शब्दसे "संख्यकवचनाच्च वीप्सायाम्" इस सूत्रसे शस् प्रत्यय / यह पद अव्यय है। विशिष्य = वि-उपसर्गपूर्वक "शिष्ल विशेषणे" धातुसे क्त्वाके स्थान में ल्यप् आदेश / मनोभवाशंकवशंवदं = मनोभवस्य आज्ञा ( 10 त०)। वशं वदतीति