________________ प्रथमः सर्गः खलु = निश्चयेन / तथा तेन प्रकारेण, भोगभोजिना = सुखाऽनुभाविना, वयसा एव = अवस्थया एव, तारुण्येन एवेत्यर्थः-ऊह्यमानः / वितळमाणः, मदनःकामः, नलाऽवरुद्धं, नैषधसम्बद्धं, विदर्भजाया' वैदाः , दमयन्त्या इति भावः / मनः = चित्तं, प्रसह्य - बलेन / वेशितः = प्रवेशितः, खलु -निश्चयेन / नलस्य गुणगणश्रवणोत्तरं दमयन्त्या मनसि यौवनेनैव नलविषयकः कामावेशः प्रापित इति भावः // 32 // अनुवाद:-जैसे सर्पके शरीरको खानेवाले पक्षी गरुडने ही अग्निसे परिवेष्टित बाणाऽसुरके नगर (शोणितपुर) में प्रद्युम्न ( कामदेव ) को बलसे प्रवेश कराया वैसे ही सुखका अनुभव करनेवाली अवस्था ( जवानी ) ने ही सखीजनों से तकित कामदेवको नलकी चिन्ता करनेवाली दमयन्तीके मनमें बलसे प्रवेश कराया // 32 // . टिप्पणी-इस पद्यमें "आदी वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितः।" अलङ्कारशास्त्रके इस नियमके अनुसार नलमें दमयन्तीके पूर्वरागको पहले प्रस्तुत किया है / भोगभोजिना = भोगम् ( सर्पशरीरम् ) भुनक्तीति भोगभोजी, तेन, भोग+ भुज् + णिनिः ( उपपद०)। "अहेः शरीरं भोगः स्यात्" इति "भोगः सुखे स्त्र्यादिभृतावहेश्च फगकाययोः।" इति चाऽमरः / वयसा = "खगबाल्यादिनोर्वयः" इत्यमरः / उह्यमानः = उह्यत इति, "वह प्रापणे" धातुसे कर्ममें लट् ( शानच् ) / अनलाऽवरुद्धम् = अनलेन अवरुद्धम्, तत् ( तृ० त०)। वैरोचनिजस्य = विरोचनस्य (प्रह्लादपुत्रस्य) अपत्य पुमान् वैरोचनिः ( बलिः ), विरोचन+ इन् / वैरोचनेः जातः वैरोचनिजः, तस्य / “पञ्चम्यामजातो" इस सूत्रसे वैरोचनि = उपपदपूर्वक जन् धातुसे ड प्रत्यय ( उपपद०)। पत्तनं - "पू: स्त्री पुरीनगयौं वा पत्तनं पुटभेदनम् / " इत्यमरः / यह कर्म है। प्रसह्य = प्र+सह + क्त्वा ( ल्यप् ) / वेशितः = विश् + णिच्+क्तः / ऊह्यमानः = ऊह्यत इति, "ऊह वित" इस धातुसे कर्ममें लट ( शानच ) / नलाऽवरुद्ध =नलेन अवरुद्ध तत् ( तृ० त० ) / विदर्भजायाः = विदर्भेषु जायत इति विदर्भजा, तस्याः, विदर्भ + जन् + ड+टाप् + ङस् / ( उपपद०)। उस पद्यमें “यथोह्यमानः" "मनोनल: 0" यहाँपर शब्दश्लेष और अन्यत्र “भोगभोजिना" "वयसा" यहाँपर अर्थश्लेष है। श्लिष्ट विशेषणवाली यह उपमा वयोरूप द्वयर्थक दो पदोंका अभेदाऽध्यवसायमूलक अतिशयोक्तिसे अनुप्राणित है अतः सङ्कर अलङ्कार है।