________________ नषषीयचरितं महाकाव्यम् व्याख्या--भैमी = दमयन्ती, विहाय = त्यक्त्वा, कया, सुरूपया = सुन्दयां, तं = नलम्, आलोक्य, श्रिया = शोभया, अहम्, अस्य = नलस्य, योग्या= अनुरूपा, इति = एवं, विचार्येति शेषः स्वम् = आत्मानम्, ईक्षितुं = द्रष्टुं, करे - हस्ते, धृतः = गृहीतः, दर्पण: = आदर्शः, अपदर्पया = गताभिमानया सत्या, श्वासमलीमसः = निःश्वासमलिनः, न कृतः = नो विहितः, भैमी विहाय सर्वथा निःश्वासवातेन दर्पणो मलिनीकृत इति भावः // 31 // अनुवादः-दमयन्तीको छोड़कर किस सुन्दरीने नलको देखकर "शोभासे मैं इनके अनुरूप हूँ" ऐसा विचार कर अपने रूपको देखनेके लिए हाथमें लिये हुए दर्पणको दर्पहीन होकर निःश्वास वायुसे मलिन नहीं बनाया ? // 1 // टिप्पणी-भैमी = भीमस्य अपत्यं स्त्री भैमी, ताम् भीम+अण् + डीप् / विहाय = वि+हा+क्त्वा ( ल्यप् ) / सुरूपया = शोभनं रूपं यस्या सा सुरूपा तया ( बहु० ) / आलोक्य = आङ्+लोक् +क्त्वा ( ल्यप् ) / योग्या = योगाय प्रभवतीति, योग शब्दसे "योगाद्यच्च" इति सूत्रसे यत् प्रत्यय होकर स्त्रीत्वविवक्षामें "अजाद्यतष्टाप्" इस सूत्रसे टाप् प्रत्यय / ईक्षितुम् = ईक्ष् + तुमुन् / धुत:=धृञ् + क्तः / दर्पणः = "दर्पणे मुकुरादशौं" इत्यमरः / अपदर्पया =अपगत दर्पः यस्या सा तया ( बहु०)। श्वासमलीमसः = श्वासः मलीमसः ( त० त० ) / "मलीमसंतु मलिनं कच्चरं मलदूषितम् / " इत्यमरः / कृतःकृ + क्तः ( कर्ममें ) / इस पद्यमें भी अतिशयोक्ति अलङ्कार है // 31 // यथोह्यमानः खलु भोगभोजिना प्रसह्य वैरोचनिजस्य पत्तनम् / विदर्भजाया मवनस्तथा मनो नलावरुद्धं वयसव वेशित: / / 32 // अन्वयः--यथा भोगभोजिना वयसा एव उह्यमानः मदनः अनलाऽवरुद्धं वैरोचनिजस्य पत्तनं प्रसह्य वेशिनः खलु / तथा भोगभोजिना वयसा एव उह्यमान: मदनः नलाऽवरुद्धं विदर्भजाया मन: प्रसह्य वेशितः खल / / 32 // "आदो बाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितः" इति नियमेन नले भैम्याः पूर्वरागं प्रस्तौति - यथेति। व्याख्या- यथा = येन प्रकारेण, भोगभोजिना - सर्पशरीरभोक्त्रा, वयसा एव = पक्षिणा एव, गरुडेनेत्यर्थः / उह्यमान:=प्राप्यमाणः, मदनः = कामः प्रद्युम्न इत्यर्थः / अनलाऽवरुद्धम् = अग्निपरिवृतं, वैरोचनिजस्य = बाणाऽसुरस्य, पत्तनं = नगरं, शोणितपुरमिति भावः / प्रसह्य % बलेन, वेशितः = प्रवेशितः,