SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् ____ टिप्पणी-दृष्टि: = दृश् + क्तिन् + सुः / विस्मयकल्पवल्ली = विस्मयस्य कल्पवल्ली, ताम् (ष० त० ) / विगाहमाना- वि + गाह + लट् ( शानच् )+ टाप् + सुः / राजकुलाऽतिथित्वं = राज्ञः कुलम् (प० त०), तस्य अतिथित्वं, तत (10 त०)। आददे = आङ्+दा+लिट् +त। इस पद्यमें रूपक अलङ्कार है / / 9 // लीनश्चरामीति हृवा ललज्जे, हेलां दधौ रक्षिजनेऽस्त्रसज्जे / वक्ष्यामि भैमोमिति संतुतोष, दूत्यं विचिन्त्य स्वमसी शुशोच // 10 // अन्वयः-असौ अस्त्रसज्जे रक्षिजने हेलां दधौ, लीनः चरामि इति हृदा ललज्जे, भैमी द्रक्ष्यामि इति संतुतोष. स्वं दूत्यं विचिन्त्य शुशोच // 10 // व्याख्या-असौ = नल:, अस्त्रसज्जे = आयुधसंनद्धे रक्षिजने = सौधरक्षकपुरुषे, हेलां = अवज्ञां, दधौ=कृतवान्, लीनः = गूढः, चरामि = गच्छामि, इति -हेतोः, हृदा हृदयेन, ललज्जे = लज्जितः, शूरोऽपि गुप्त: संश्चरामीति मनसिकत्य लज्जित इति भावः / भैमी दमयन्ती, द्रक्ष्यामि-विलोकयिष्यामि, इति = हेतोः, संतुतोष = सन्तुष्टः, परं स्वं = स्वकीयं, दूत्यं = दूतभावं, विचिन्त्य = विचार्य, शुशोच = शोकं कृतवान् // 10 // ___ अनुवाव:-नलने शस्त्रास्त्रोंसे लैस रक्षक पुरुषोंमें अवज्ञा की, मैं गूढ़ रूपसे चल रहा हूं ऐसा विचार कर हृदयसे वे लज्जित हुए, दमयन्तीको देखू गा ऐसा सोचकर सन्तुष्ट हुए, पर अपने दूतभावका विचार कर उन्होंने शोक किया // 10 // टिप्पणी-अस्त्रसज्जे = अस्त्रः सज्जः, तस्मिन् (कृ० त० ) / “सन्नद्धो वर्मितः सज्जे” इत्यमरः / रक्षिजने = रक्षी चाऽसौ जनः, तस्मिन् (क० धा०)। दधौ = धा+लिट् + तिप् / ललज्जे = लस्ज + लिट् + त / द्रक्ष्यामि = दृश् + लुट+मिप् / संतुतोष=सं+ तुष+लिट् + तिप् ( णल)। शुशोच = शुच + लिट् + तिप् ( णल् ) / इस पद्यमें गर्व, लज्जा, हर्ष और निर्वेद ऐसे बहुतसे व्यभिचारी भावोंके परस्पर उपमर्दपूर्वक समावेश होनेसे भावशबलता है // 10 // अथोपकार्याममरेन्द्रकार्यात् कक्ष्यासु रक्षाऽधिकृतैरवष्टः / / भैमी दिवृक्षुबहु दिक्षु चलर्दिशन्नसो तामविशद्विशङ्कः॥११॥ अन्वयः-अथ असौ कक्ष्यासु रक्षाऽधिकृतैः अदृष्टः ( सन् ) भैमी दिदृक्षुः दिक्षु चक्षुः बहु दिशन् विशङ्क ( सन् ) ताम् उपकार्याम् अमरेन्द्र कार्यात् अविशत् // 11 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy