________________ नैषधीयचरितं महाकाव्यम् शक्रस्य, भीमभूपतेरिति भावः / पुरं = कुण्डिननगरी, मनोरथः अभिलाषः, सिद्धिम् इव = सफलताम् इव, क्षणेन = अल्पकालेन, आससाद = प्राप // 4 // अनुवादः-नलके उस रथने "कुण्डिन" ऐसे नामवाचक पदमात्रसे गुप्त अमरावतीस्वरूप भीमनामक राजाकी नगरीको, जैसे मनोरथ सफलताको प्राप्त करता है वैसे ही थोड़े ही समयमें प्राप्त किया // 4 // टिप्पणी-तदीयः = तस्य अयम् तद् + छ ( ईय ) सुः / कुण्डिनाऽऽख्यापदमात्रगुप्ताम् = आख्यायाः पदम् ( 10 त० ) / कुण्डिनं चाऽसौ आख्यापदम् (क० धा० ) / तदेव कुण्डिनाऽऽख्यापदमात्रम् ( रूपक०), तेन गुप्ता, ताम् ( तृ० त०)। अमरावतीम् = अमराः सन्ति यस्यां सा अमरावती, ताम् = अमर+मतुप् +डीप् +अम् / “मतौ बह्वचोऽनजिरादीनाम” इस सूत्रसे दीर्घ / क्षणेन = “अपवर्गे तृतीया" इस सूत्रसे तृतीया। आससाद = आङ्+ सद् + लिट् + तिप् ( णल् ) // 4 // भेमोपदस्पर्शकृताऽर्थरच्या सेयं पुरीत्युत्कलिकाऽकुलस्ताम् / नृपो निपीय क्षणमीक्षणाभ्यां भृशं निशश्वास सुरैः क्षताऽऽशः // 5 // ___ अन्वयः-नृपः इयं . भैमीपदस्पर्शकृताऽर्थ रथ्या सा पुरी इति उत्कलिकाSSकुल: ( सन् ) क्षणम् ईक्षणाभ्यां तां पुरी निपीय सुरैः क्षताऽऽशः ( सन् ) भृशं निशश्वास // 5 // ___व्याख्या-नृपः = राजा नलः, इयम् = एषा, भैमीपदस्पर्शकृताऽर्थ रथ्या= दमयन्तीचरणामर्शनसफलमार्गा, सा = प्रसिद्धा, पुरी = नगरी, इति = एवं विचार्य, उत्कलिकाऽऽकुलः - उत्कण्ठाक्षुभितः सन्, क्षणं = कञ्चित्कालम् / ईक्षणाभ्यां = नयनाभ्यां, तां = पूर्वोक्तां, पुरी - कुण्डिननगरी, निपीय = पीत्वा, सतृष्णं दृष्ट्वेति भावः / सुरैः = इन्द्रादिदेवैः, क्षताऽऽशः = खण्डिताऽऽशः सन्, भृशम् = अत्यर्थ, निशश्वास = निःश्वसितवान् // 5 // ___ अनुवादः-राजा नलने “यह. दमयन्तीके चरणस्पर्शसे कृतार्थ मार्गवाली प्रसिद्ध नगरी है" ऐसा विचार कर उत्कण्ठासे आकुल होकर कुछ समयतक नेत्रोंसे कुण्डिनपुरीको तृष्णासे देखकर देवताओंसे आशाके खण्डित होनेसे लम्बा निःश्वास लिया // 5 // टिप्पणी-भैमीपदस्पर्शकृताऽर्थरथ्या = भैम्याः पदे ( 10 त० ), तयोः स्पर्शः (ष० त० ) / कृतः अर्थः यस्याः सा (बहु०)। रथं वहतीति रथ्या, रथ शब्दसे “तद्वहति रथयुगप्रासङ्गम्" इस सूत्रसे यत, प्रत्यय और स्त्रीत्वविवक्षा में टापु,