SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 168. नैषधीयचरितं महाकाव्यम् बभार=(ड) भृत् + लिट् + तिप् ( णल् ) / अमरपरिवृढः अमराणां परिवुढः (10 त० ) / अन्तधिसिद्धः अन्तर्धेः सिद्धिः, तस्याः ( 50 त०)। अनुविहितभवच्चित्तता = भवतः चित्तम् ( प० त०)। अनुविहितं भवच्चितं यया ( बहु०), अनुविहितभवच्चित्ताया भावः, अनुविहितभवच्चित्ता+ तल्+टाप् / अपनी इच्छाके अनुसार आपको अन्तर्धान सिद्धि हो" ऐसा वर देनेसे "यामिकाननुपमद्य० (5-110)" इस पद्यमें कथित नलकी आपतिका परिहार हुआ। भूयात् - भू + आशीलिङ् + तिप् / सम्भृतानन्दं = सम्भृत आनन्दो यस्मिन् ( कर्मणि ) तद्यथा तथा (बहु०), यह क्रियाविशेषण है। उचे-बेन + लिट् + त / इस पद्यमें स्रग्धरा छन्द है // 137 // . श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं .. श्रीहीर: सुषुवे जितेन्द्रियचयं मारल्लदेवी च यम् / तस्य श्रीविजयप्रशस्तिरचनातातस्य भव्ये महा ... काव्ये चारुणि नैषधीयचरिते सर्गोऽगमत् पञ्चमः // 138 // अन्वयः-कविराजराजिमुकुटाऽलङ्कारहीरः श्रीहीरः मामल्लदेवी च जितेन्द्रियचयं यं श्रीहर्ष सुतं सुषुवे / श्रीविजयप्रशस्तिरचनातातस्य भव्ये चारुणि नैषधीयचरिते महाकाव्ये पञ्चमः सर्गः अगमत् / ध्याल्या-कविराजराजिमुकुटालङ्कारहीर:=पण्डितश्रेष्ठश्रेणीकिरीटभूषणवजमणिः, श्रीहीरः= तन्नामको जनकः, मामल्लदेवी च =तन्नाम्नी जननी च, जितेन्द्रियचयं वशीकृतहृषीकसमूह, यं, श्रीहर्ष-तन्नामकं, सुतं - पुत्रं, सुषुवेजनयामास / श्रीविजयप्रशस्तिरचनातातस्य = श्रीविजयप्रशस्तिनामकग्रन्थ. जनकस्य, तस्य =श्रीहर्षस्य, भव्ये =योग्ये, चारुणि-मनोहरे, नैषधीयचरिते तदाख्ये, महाकाव्ये = बृहत्काव्ये, पञ्चमः = पञ्चमसंख्यापूरणः, सर्ग:अध्यायः, अगमत् = गतः, समाप्त इत्यर्थः / ___ अनुवाद -श्रेष्ठ पण्डितोंकी श्रेणीके मुकुटके अलङ्कार हीरेके समान श्रीहोर और मामल्लदेवीने इन्द्रियोंको जीतनेवाले जिन श्रीहर्ष नामके पुत्रको उत्पन्न किया। श्रीविजयप्रशस्तिनामक ग्रन्थके जनक उन श्रीहर्षके योग्य और सुन्दर नैषधीयचरित महाकाव्यमें पचिर्वा सर्ग गया ( समाप्त हुआ)। टिप्पणी-बहुत-सा अंश पहले विवृत होनेसे संक्षेपमें टिप्पणी की जाती है। श्रीविजयप्रशस्तिरबनातातस्य श्रीसम्पन्नो विजयः ( मध्यमपदलोपी स.)।
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy