________________ पचमः सर्गः तस्य प्रशस्तिः (प्रशंसा ), (ष० त०), सा चासो रचना ( क. धा० ), तस्यास्तातः (10 त०), तस्य / भव्ये -"भव्यं शुभे च सत्ये च योग्ये भाविनि च त्रिषु" इति मेदिनी। पञ्चमः- पञ्चानां पूरणः, पञ्चन् +लट् ( मट् )+ सु / अगमत् = गम् + लु+तिम् / / 138 / / शुभमस्तु।