________________ 164 नैषधीयचरितं महाकाव्यम् इष्टि नः प्रति ते प्रतिभूतिरभूघाख स्वराङ्गादिनी, वर्माऽर्था सृज तो श्रुतिप्रतिभटीकृत्यान्विताऽऽख्यापदाम् / त्वत्कीतिः पुनती पुनस्त्रिभुवनं शुभ्राऽद्वयाऽऽदेशनाद व्याणां शितिपीतकोहितहरिनामाऽन्वयं लम्पतु // 135 // अन्वयः-(हे राजन् ! ) अद्य नः इष्टि प्रति स्वराह्लादिनी धर्मार्था या ते प्रतिश्रुतिः अभूत, तां श्रुतिप्रतिभटीकृत्य अन्विताऽऽख्यापदां सृज, त्वत्कीर्तिः पुनः त्रिभुवनं पुनती द्रव्याणां शुभ्राऽद्वयाऽऽदेशनात् शितिपीतलोहितहरिना. माऽन्वयं लुम्पतु। ____व्याल्या-(हे राजन् ! ) अद्य=अस्मिन्दिने, नः अस्माकम्, इष्टि प्रतिइच्छां यागं च प्रति, स्वराह्लादिनी=मधुरस्वराऽऽनन्ददायिनी ( इच्छापले), स्वर्गानन्ददायिनी ( यागपक्षे), धर्मार्था=सुकृतप्रयोजना धर्मरूपा वा या, ते तव, प्रतिश्रुतिः="जीविताऽवधि किमप्यधिकं वा ( 5-97 )" इति पद्योक्ता अस्मदभिलाषपूरणप्रतिज्ञा, अभूत-जाता, तां-प्रतिश्रुति, श्रुतिप्रतिभटीकृत्य =वेदप्रतिनिधीकृत्य, अन्विताऽऽख्यापदाम् =अन्वर्थनामाऽक्षरां, सृज-कुरु / सत्यप्रतिज्ञो भवेति भावः। अस्य फलमाशीर्मुखेनाह- त्वत्कीतिरिति / त्वत्कीर्तिः भवद्यशः, पुनः=तु, त्रिभुवनं= लोकत्रयं, पुनती=पावयन्ती, द्रव्याणां नीलपीताऽऽदिपदार्थानां, शुभ्राऽद्वयाऽऽदेशनात= शुक्लगुणाऽभेदप्रतिपादनात, शितिपीतलोहितहरिनामाऽन्वयं=कृष्णमौररक्तपालाशवाचकशब्दसम्बन्धं, लुम्पतु निवर्तयतु / हे राजन् ! याचकमनोरथपूरणेन यशः सम्पादयेति भावः / मनुवाद-(हे राजन् ! ) आज हम लोगोंकी इच्छा वा यज्ञके प्रति स्वीकृतिके मधुर स्वरसे वा स्वर्गको आनन्द देनेवाली धर्मप्रयोजनवाली वा धर्मरूप जो आपकी प्रतिश्रुति ( मंजूरी) हुई, उसको वेदकी प्रतिनिधि बनाकर अर्थानुकूल नामवाली बनाइए। आपकी कीर्ति तीनों लोकोंको पवित्र करती हुई नील पीत आदि द्रव्योंको शुक्लगुणसे अभिन्न बनाकर कृष्ण, गौर, पीत और हरित इनके वाचक शब्दोंके वाच्यत्वसम्बन्धको दूर करे। : टिप्पणी-इष्टिम् = यज् + क्तिन्+अम् / यहाँपर यज् धातुसे क्तिन होकर "वचिस्वपियजादीनां किति" इससे सम्प्रसारण / “इष्टिर्यागेच्छयोः" इत्यमरः / स्वरालादिनी स्वरैः आह्लादयतीति तच्छीला, स्वर + आङ् + ह्लाद + णिच् + णिनि +डीप्+सु (उपपद०)। इच्छापक्षमें-हम लोगोंकी इच्छाकी मधुर स्वर