SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ पचमः सर्गः अपने याचकोंके दूसरेके याचक होनेसे कल्पवृक्षके दानकी कथा अस्त होगी, यह तात्पर्य है // 133 // - प्रवसते भरताऽर्जुनवैन्यवत् स्मृतिधृतोऽपि नल ! त्वमभीष्टयः / ' स्वगमनाऽफलतां यदि शङ्कसे तदफलं निखिलं खल मङ्गलम् // 134 // अन्वयः-हे नल ! प्रवसते भरताऽर्जुनवेन्यवत् स्मृतिधृतः अपि अभीष्टदः त्वं स्वगमनाऽफलतां शङ्कसे यदि, तत् निखिलं मङ्गलम् अफलं खलु / व्याख्या-हे नल=हे नैषध ! प्रवसते - प्रवासं कुर्वते, भरताऽर्जुनवन्यवत् =शाकुन्तलेयहैहयपृथुवत्, स्मृतिधृतः अपि = स्मर्यमाणः अपि, अभीष्टद:=इष्टार्थप्रदः, त्वं, स्वगमनाफलतां-निजयात्रावैफल्यं, शङ्कसे यदि=सम्भावयसि चेत्, तत्त हि, लोके, निखिलं सर्व, मङ्गलं यात्राकालिकं भरतादिस्मरणलक्षणं मङ्गलाचरणम्, अफलं =निष्फलं स्यात्, खलु = निश्चयेन, वैन्यं पृथुमित्यादीनां स्मरणस्यापि वैयादेतोः स्वगमनवैफल्यं त्वया नाशङ्कनीयमतो गच्छेति भावः / अनुवाद-हे नल ! यात्रा करनेवालेको भरत, सहस्रार्जुन और पृथुके समान स्मरण किये जानेपर भी अभीष्ट फल देनेवाले आप, अपनी यात्राकी विफलताको शङ्का करते हैं तो सब मङ्गलाचरण कार्य निष्फल होगा ( ऐसा नहीं, अतः आप यात्रा करें)। टिप्पणी-प्रवसते=प्रवसतीति प्रवसन्, तस्मै, प्र+वस+लट् ( शतृ० ) + / भरताऽर्जुनवेन्यवत् =भरतश्च अर्जुनश्च वन्यश्च ( द्वन्द्व०), तैस्तुल्यं 'तेन तुल्यं क्रिया चेद्वतिः" इस सूत्रो वति प्रत्यय / स्मृतिधृतः - स्मृती धृतः ( स० त० ) / अभीष्टदः =अभीष्टं ददातीति, अभीष्ट+दा+क (उपपद०) +सु। स्वगमनाऽफलतां=स्वस्य गमनम् (प० त०), अविद्यमानं फलं यस्य तत् अफलम् ( नब्बहु० ), तस्य भावः, अफल+तल +टाप् / स्वगमने अफलता, ताम् ( स० त०)। हे नल ! आप अपने गमनमें निष्फलताकी शङ्का करते हैं तो "वैन्यं, पृथु, हैहयमर्जुनं च शाकुन्तलेयं भरतं नलं च / __एतान्नृपान् यः स्मरति प्रयाणे, तस्याऽर्थसिद्धिः पुनरागमश्च // " ऐसा शास्त्रवचन अप्रमाण होगा। जिसके स्मरणसे और लोगोंकी अर्थसिद्धि होती है तो उसकी अर्थसिद्धि में क्या सन्देह है ? यह भाव है। इस पद्यमें द्रुतविलम्बित छन्द है // 134 // 13 2050
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy