________________ - पथमः सर्गः : 165 से आनन्द देनेवाली, यागपक्षमें-स्वः आह्लादयतीति तच्छीला, स्वर+आ+ ह्लाद+णिच् +णिनि+की+सु ( उपपद०)। यागसे स्वर्गको आनन्द देने वाली / धर्मार्था =धर्मः अर्थः यस्याः सा ( बहु० ) / श्रुतिप्रतिभटीकृत्य-श्रुतेः प्रतिभटा (प० त०), अश्रुतिप्रतिभटा श्रुतिप्रतिभटा यथा सम्पद्यते तथा कृत्वा, श्रुतिप्रतिभटा++वि+क्त्वा ( ल्यप् ) / प्रतिश्रुति ( मंजूरी )को श्रुति( वेद )को प्रतिनिधि बनाकर, यह तात्पर्य है। अन्विताऽऽख्यापदाम् = आख्यायाः पदम् (प० त०), अन्वितम् आख्यापदं यस्याः सा, ताम् (बहु०) / सृज=सृज् + लोट् + सिप् / त्वत्कीति:- तव कीतिः (प० त०)। त्रिभुवनंत्रयाणां भुवनानां समाहारस्त्रिभुवनं, तत्. (द्विगुः), "अकाराऽन्तोत्तरपदो द्विगुः स्त्रियामिष्टः" इससे प्राप्त स्त्रीत्वका "पात्राद्यन्तस्य न" इससे निषेध होनेसे नपुंसकलिङ्गता / पुनती = पुनातीति, "पूज् पवने" धातुसे लट् (श) +डीप् / "प्वादीनां ह्रस्वः" इस सूत्रसे ह्रस्व / शुभ्राऽद्वयाऽऽदेशनात् शुभ्रस्य अद्वयं (ष० त०), तस्य आदेशनं, तस्मात् ( प० त० ) / शितिपीतलोहितहरिनामाऽन्वयं=शितिश्च पीतश्च लोहितश्च हरिच्च ( द्वन्द्वः, ), तेषां नामानि (ष० त० ). तेषाम् अन्वयः ( वाच्यत्वलक्षणः सम्बन्धः ), तम् ( ष० त०)। लुम्पतु=लुप् + लोट् + तिम् / इस पद्यमें नील आदि वस्तुओंका अपने गुणका त्याग कर कीर्तिगुणका ग्रहण करनेसे तद्गुण अलङ्कार है। शार्दूलविक्रीडित छन्द है // 135 // यं प्रासूत सहस्रपादुदभवत् पादेन खजः कथं स च्छायातनयः सुतः किल पितुः सादृश्यमन्विष्यति / एतस्योत्तरमच नः समजनि स्वतेजसा लडने साहस्ररपि पङगुरनिभिरभिव्यक्तीमवन् भानुमान् // 136 // __अन्वयः-यं सहस्रपात् प्रासूत, स छायातनयः कथं पादेन खजः उदभवत् ? सुतः पितुः सादृश्यम् अन्विष्यति किल / एतस्य अद्य त्वत्तेजसा लङ्घने साहस्रः अपि अनिभिः पङ्गुः अभिव्यक्तीभवन् भानुमान् नः उत्तरं समजनि / __व्याख्या-(हे राजन् !) यं शनैश्चरं, सहस्रपात् =सहस्रचरणः सूर्यश्च, प्रासूत=प्रसूतवान्, सः प्रसिद्धः, छायातनयः छायापुत्रः, शनैश्चर इत्यर्थः / कथं =केन प्रकारेण, पादेन =चरणेन, खजखोड:, उदभवन् = उत्पन्नः ? यतः सुतः पुत्रः, पितुः जनकस्य, सादृश्यं समानताम्,