SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 188 नैषधीयचरितं महाकाव्यम् प्रयोग उचित नहीं है, अतः "वृन्दे" यह प्रयोग अपेक्षित है। स्तोककस्य = "अथ सारङ्गः स्तोककश्चातकः समो" इत्यमरः / चञ्चुपुटेन - चञ्चोः पुटं, तेन (10 त०)। विमुखता=विरुद्धं मुखं यस्य ( बहु०), तस्य भावस्तत्ता (विमुख+तल+टाप् ) / दूसरे पक्षमें-वेः (पक्षिण:) मुखं यस्य सः विमुखः ( व्यधिकरणबहु० ), तस्य भावस्तत्ता / पक्षीके मुखका भाव, यह तात्पर्य है / अभाजि=भज् + लुङ् ( कर्ममें)+त। उल्लसति = उत+लस+लट् + तिप् / जल देनेकी इच्छा करनेवाले मेघमें जो मलिनता है, वह याचक चातकके विमुख ( पराङ्मुख ) होनेपर हुई है / इस प्रकार इस पद्य में प्रतीयमानोत्प्रेक्षा अलङ्कार है / याचककी विमुखतामें दाता( मेघ )की यह ग्लानि है, दाताकी विमुखतामें क्या कहना है ? अतः आपकी याचकमें यह विमुखता अनुचित है, यह तात्पर्य है // 127 / / ऊचिवानुचितमक्षरमेनं पाशपाणिरपि. पाणिमुदस्य। कोतिरेव भवतां. प्रियदारा दाननीरसरमौक्तिकहारा // 128 // अन्वयः-पाशपाणिः अपि पाणिम् उदस्य एनम् उचितम् अक्षरम् ऊचिवान्-(हे राजन् !) दाननीरझरमोक्तिकहारा कीर्तिः एव भवतां प्रियदाराः / . व्याख्या-पाशपाणिः अपिपाशी अपि, वरुणोऽपीति भावः / पाणि= हस्तम्, उदस्य-उद्यम्य, एनं नलम्, उचितं = युक्तम्, अक्षरं वाक्यम्, ऊचिवान् = उक्तवान् / (हे राजन् ! ) दाननीरशरमौक्तिकहारा=वितरणजलप्रवाहमुक्तामाला, कीर्तिः एव समजा एव, भवतां युष्माकं, प्रियदाराः =अभीष्टपत्नी, न तु भैमीति भावः / ____ अनुवाद-वरुणने भी हाथ उठाकर राजा नलसे उचित वाक्य कहाहे राजन् ! दानके जलप्रवाहरूप मोतियोंकी मालावाली कीर्ति ही आपकी प्रिय पत्नी है। टिप्पणी-पाशपाणिः = पाश: पाणी यस्य सः ( व्यधिकरणबहु० ), "प्रहरणार्थेभ्यः परे निष्ठासप्तम्यो" इस सूत्रसे पाणि पदका परनिपात / उदस्य =उद्+अस् + क्त्वा ( ल्यप् ) / ऊचिवान् =वच्+लिट् ( क्वसु)+सु / दाननीरझरमौक्तिकहाराः - नीराणां झरः (ष० त०), दाने नीरझरः . ( स० त०), मौक्तिकानां हारः (10 त०), दाननीरझर एव मौक्तिकहारो यस्याः सा ( बहु० ) / प्रियदारा:-प्रियाश्च ते दाराः (क० धा०) / "अथ
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy